________________
पृष्ठे पकौ
99
१० श्रद्धाऽऽदिमतः कीर्त्तनेऽधिकार इत्यत्र विरोधोद्भावनम् । ८८ १२ अत्रैव प्रसङ्गादभ्यासनिरूपणम् ।
८९ २५ अत्रैव प्रसङ्गाद् गतिसामान्यनिरूपणम् ।
९० १५ सांकेत्यादिनिबन्धने भगवन्नामोच्चारणेऽधिकारिकथनम् । ९१ ६ स्मृतिपुराणविरोधे सिद्धान्तीयव्यवस्था ।
९३ १२ उक्तव्यवस्थायां पुनराक्षेपः ।
१४
39
९४
९६
99
99
( * )
1
८
१९
२६
तदुदारः ।
नामकीर्त्तने श्रद्धांऽऽदिनैरपेक्ष्य व्यवस्थापनम् ।
अत्रैव पुनराक्षेपः ।
एवनिरासः ।
प्रकारान्तरेण श्रद्धायाः पुनरधिकारिविशेषणत्वाशङ्का ।
१७ ५ तत्समाधानम् ।
९९ २८ नामकीर्त्तनस्य कैवल्ये पुनराक्षेपः ।
"
२९ तत्परिहारोपक्रमः ।
99
१०४
१०५
१०८ २५ नामकीर्त्तनस्य कथमप्पपराङ्गत्वं न संभवीतिविचारसमाप्तिः ।
१०९ २३ आवृत्तानावृ त्तनामकीर्त्तनव्यवस्था ।
४ प्रसङ्गान्महद्दर्शनमाहात्म्यम् ।
२ भक्तेरधिकारिविशेषणत्वखण्डनोपसंहारः ।
११६ १ अनागतदुरितानुपश्लेषोऽपि सकृत्स्रा मकीर्तनतः :
११७ २२ नामकीर्त्तने देशकालाद्यनपेक्षा ।
११९ २१ क चिच्छास्त्रे कीर्त्तनाङ्गत्वेन श्रवमाणानां धर्मविशेषाणामपेक्षायां
कैवल्याक्षेपः ।
तत्परिहारः ।
२६
१२० ४ क्रियाऽऽत्मकस्य नामकीर्तनस्य मुक्तिसाधनवाक्षेपः ।
.93 २६
तत्समर्थनरीतिः ।
१२३ २९ भगवत्यः श्रुतयोऽपि भगवन्नामकीर्तनं विदधति ।
१२६ ९ नामकीर्त्तमस्येतिकर्तव्यताऽऽदिनिरपेक्षत्वेऽपि कथमिव भावनामा
न्यत्वमित्याक्षेपः ।
१२६ १३ तत्प्रतिक्षेपः ।
99
२५ कीर्तनीयानां भगवनानां समस्तानां व्यस्तानां वोको महिमेति विचधः ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat