________________
पृष्ठे पडतो १२७ १८ तत्र सिद्धान्तः । १३० १६ एवं स्थिते स्मार्तप्रायश्चित्तानां वैयांशङ्का । " १९ तमिरसनम् । १३३ १६ एतनिबन्धस्य साफल्यस्थापनम् । " २५ ग्रन्थान्ते वस्तुनिर्देशात्मकं मङ्गलाचरणम् । १३४ ५ नामकीर्तनाभिरुचिप्रार्थना। " १२ प्रकृतनिबन्धे त्रुटिरपि जाता चेन्न दोषावहेतिसमर्थनम् । , २२ त्रुटिरप्यलंकारायमानेत्युद्गारः । १३५ २ त्रुटिनैवास्तीति दृढोक्तिः । " ७ · पुनरीश्वरप्रणामात्मकं मङ्गलम् । " १५ स्वगुरुस्तुतिः। " २५ कैमुत्यसिद्धाघहारित्वकस्य भगनानो निर्देशरूप मङ्गलम् । १३६ ६ स्वीयकृतकृत्यताऽऽविष्कृतिः । " १४ आशीरूपं मङ्गलम् । " १८ तृतीयपरिच्छेदसमाप्तिः । " २२ ग्रन्थप्रतिपाद्यनिरूपणान्ते प्रन्थकर्त्तरभीष्टप्रार्थनाऽऽदिः ।
प्रन्थसमातिः ।
अत्रैतद्विवेचनीयमनिर्दिष्टसूचिपत्रे मूलानुसारेणैव विषयाः प्रादर्शिषत, तावतैव टीकायामपि तत्तन्मूलानुगामिन्यां दिक्षितविषयाः सुदर्शा; नातः पार्थक्येन टीकायां ते समसूचिषतेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com