Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 37
________________ ३० अनुसन्धान-७२ यात्रायां यस्य चेलुः कटक-करटिनः केतुभिः सान्ध्यमेघ ल्वा(?) यादायादभाभिर्नभसि विलसनाद् वीजितादित्यबिम्बैः । व्यावल्गद्वाजिराजिक्षतधरणिरजःपुञ्जधूमस्य क्रीला(डा) लीलैः संहारवह्नर्द्विषदवनिभुजां दिग्गजांस्तर्जयन्तः ॥१९॥ यत्कृपाणकवलीकृताहित-प्रेयसीजनकुचस्थलादलम् । साञ्जनैः पतितबाष्पबिन्दुभिः, पङ्किलादिव जगाम मन्मथः ॥२०॥ तन्नेत्रपात्रीप्रतिबद्धनासिका-प्रणालिकापातिभिरश्रुबिन्दुभिः । माहेश्वरो यः प्रतिपन्थियोषितां, ददौ गलन्तीः स्तनलिङ्गमूर्द्धसु ॥२१॥ यद्वाणदत्तविधवाव्रतधारिणीभि-रद्रीन्द्रसान्द्रतरकुञ्जविहारिणीभिः । प्रत्यर्थिपार्थिववधूभिरुरोजलिङ्गे, हा-हेति मन्त्रजपनं क्रियतेऽश्रुबाष्पैः ॥२२॥ असिनभसि विलासं प्राप्य यस्य प्रताप-घुमणिरखिलवैरिप्रेयसीदिग्वधूनाम् । अहरत सह भूषारत्नताराचमूभि-श्चहुरतिमिरपूरानाकुलानां विलासैः ॥२३॥ तत्पुत्रः समभूद् विभूतिसदनं कुन्तापनीतावनी- . ___ शल्यो वल्लभराज इत्यभिधया भूमण्डलाखण्डलः । यात्रो(त्रा)नेहसि रंहसा खुरपुटैरालक्ष्य पृष्ठं भुवः, शेषे भारमपाचकार हृदये वाऽमुष्य वाहावली ॥२४॥ शरदि यस्य तुरङ्गखुरक्षरत्-क्षितिरजःपटलच्छलधूमरी । विजयवल्लियश:कुसुमक्षिति, व्यतनुताऽतनुतापजुषां द्विषाम् ॥२५॥ अमितिसमितिसर्पवैरिमत्तेभकुम्भ-स्थलदलनविलग्नः स्थूलमुक्ताफलौघः । प्रचुरपयसि फुल्लत्पुष्करच्छन्नमध्ये, यदसिसरसि हंसश्रेणिशोभामवाप ॥२६॥ वैकुण्ठत्रिदशालयस्य सरणिः केतुर्द्विषां सङ्गर __ श्रीसीमन्तपथः प्रतापहुतभुग्धूमः क्रुधां कन्दलः । कुल्या कीर्तिलतावनस्य कबरी निःसीमराज्यश्रियः, शौर्यश्रीकरिणीकरः करतले यस्याऽसियष्टिर्बभौ ॥२७॥ विक्षुब्धदुग्धनिधिगर्भतरङ्गरङ्ग[द्]-डिण्डीरपिण्डपरिपाण्डुयशाः शशास । भ्राता भुवं तदनु दुर्लभराजनामा, रामाविलोचनमधुव्रतपद्मखण्डः ॥२८|| येनाऽखानि सरः सरोजसुभगं गम्भीरनीरश्रिया, भ्राजिष्णुद्रुमसान्द्रसेतुवलिभिद्वैराज्यमम्भोनिधेः ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142