Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-७२
तत्र चन्द्रप्रभस्वामि-सदनस्याऽन्तिकेऽमना । चतुर्विंशतितीर्थेश-प्रासादोऽष्टापदः कृतः ॥९॥ ६/५३७ पौषधशालामौषधि-पतिमूर्त्तिमिवोज्ज्वलां सुधासारैः । जनतापापहरामिय-मकृत कृती तत्र नभसीव ॥१०॥ ६/५३८ अष्टापदस्य पौषध-शालाया अपि च तत्र सचिवोऽयम् । आयार्थमट्टमालां, गृहमालां च व्यधापयत् ॥११॥
॥ इति देवकपत्तनीयाधिकारश्चतुर्थः ॥ मन्त्री भृगुपुरे वस्तु-पालो वस्तुविचारवित् । शकुनीविहारकरिणा, भेत्तुमात्मभवाग्र(ग)लाम् ॥१॥ ४/१५७ तन्मुखे देवकुलिका-द्वयं दन्तद्वयोपमम् । आरादारासनीयाश्म-मयं स्फारमकारयत् ॥२॥ ४/१५८ [युग्मम्] तदगढमण्डपेऽजित-शान्त्याख्यं परिकरस्थशेषजिनम् । ललितादेव्याः स्वस्य च, सुकृताय चकार जिनयुगलम् ॥३॥ ४/१५९ तद्गूढमण्डपक्रोडे, विशतां दक्षिणे सताम् । स्वमूर्ति कारयामास, ललिबां(ता)कलितां(ता)मयम् ॥४॥ ४/१६० पित्तलानिर्मितां स्नात्र-प्रतिमां सुव्रतप्रभोः । लेपमूर्तेरलेपात्मा, तेजपालोऽत्र तेनिवान् ॥५॥ ४/१६१ तत्र स्नात्रप्रतिमा-पृष्ठे पुरतश्च सुव्रतजिनेन्दोः ।। मूर्तिमकारयदनुपम-देव्याः स्वस्याऽपि सुकृती सः ॥६॥ तत्राऽश्वबोधतीर्थे, परितस्तीर्थेशदेवकुलिकानाम् । दण्डांश्च पञ्चविंशति-मकारयत् काञ्चनाते(ने)षः ॥७॥ ४/१६२ पुराद् बहिरसौ पुष्प-वनं तलतमालवत् । चक्रे जिनार्चनविधा-वनन्ते(न्त)लतमालवत् ॥८॥ ४/१६३ वडऊसणपल्लीस्थित-चैत्ययोर्मूलनायकौ । नाभेय-नेमिनौ वस्तु-पालस्तु समतिष्ठ(ष्ठि)पत् ॥९॥ ४/१६४
॥ इति भृगुकच्छाधिकारः पञ्चमः ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142