Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 69
________________ ६२ अनुसन्धान- ७२ वसन्तः (न्त) स्थानका - ऽवन्ति - नाशिक्यजिनवेश्मसु । युगं युगं युगं चार्हन् (त्) - खत्तकानामकारयत् ||१९|| ८/६६९ पुरे सत्यपुरे श्रीमन्महावीरजिनालये । नाभेय-नेमिनोर्देव-कुलिके क्लृप्तवानयम् ॥२०॥ जिन(निज ) नायक - तत्कान्ता- निजाग्रज - स्वानुज - स्वका मूर्ती: । केदारेऽपि वसन्तः, पञ्चैष विपञ्चयामास ॥२१॥ परःसहस्रा निजकारितेषु, प्रशस्तयस्तेन सुवर्णरूपाः । आकाशमानद्युतयश्च दण्ड- कुम्भा न्यवेशन्त सुरालयेषु ॥२२॥ किं बहु वच्मि विचित्रं, धर्मस्थानानि मन्त्रिणोरनयोः । गदितु:मत्त (तुमल?) मतुलधिषणो, धिषणोऽपि न जन्मनैकेन ||२३|| आनाय(य्य) मम्माणनगाद् युगादि - नाथस्य बिम्बं सकपर्दियक्षम् । सपुण्डरीकं निदधे भविष्यो- द्धाराय शत्रुञ्जयमूर्ध्नि मन्त्री ||२४|| [इति बृहत्प्रशस्तौ प्रकीर्णकाधिकारो द्वादशः ॥ सूत्रधारबालसुत-सह्लणेन प्रह (श) स्तिरियमुत्कीर्णा ॥] तेजःपालान्वितो वस्तु-पालो बुर्दगिराविह । चक्रेऽचलेश्वरविभोर्मण्डपं ' चण्डपान्वयी ॥१॥ ८ / २२२ श्रीमातुः सदने जीर्णं, न्यूनं च यदभूत् पुरा । उद्धर्तुमिच्छताऽऽत्मानं, तत्सर्वममुनोद्धृतम् ॥२॥ ८ / २२३ दण्डेशविमलोपज्ञे, तेन तेने जिनौकसि । श्रेयसे मल्लदेवस्य, मल्लदेवस्य खत्तकम् ||३|| ८ / २२४ कैलासादपि निर्मलं मलयतोऽप्याविर्भवत्सौरभं, हेमाद्रेरपि शृङ्गतुङ्गमभितः शीतं हिमाद्रेरपि । श्रीमन्नेमिजिनेन्द्रमन्दिरमिदं लावण्यसिंहाभिधा भाज: स्वाङ्गरुहस्य पुण्यकृतये श्रीतेजपालो व्यधात् ||४|| ८/२२५ विमलदण्डपतिर्विमलाचला-धिपजिनालयमारचयत् पुरा । इह गिराव[सकौ तु स ] कौतुकं व्यधित रैवतदैवतमन्दिरम् ॥५॥ ८/२२६ प्रद्युम्ना - म्बा-सा (शा) म्बा-वलोकनाऽऽख्यानि तानि चत्वारि । इह सानूनि स नूनं, व्यतनोदन्यूनलक्ष्मीकः ॥६॥ ८ / २२७

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142