________________
६२
अनुसन्धान- ७२
वसन्तः (न्त) स्थानका - ऽवन्ति - नाशिक्यजिनवेश्मसु । युगं युगं युगं चार्हन् (त्) - खत्तकानामकारयत् ||१९|| ८/६६९ पुरे सत्यपुरे श्रीमन्महावीरजिनालये ।
नाभेय-नेमिनोर्देव-कुलिके क्लृप्तवानयम् ॥२०॥
जिन(निज ) नायक - तत्कान्ता- निजाग्रज - स्वानुज - स्वका मूर्ती: । केदारेऽपि वसन्तः, पञ्चैष विपञ्चयामास ॥२१॥ परःसहस्रा निजकारितेषु, प्रशस्तयस्तेन सुवर्णरूपाः । आकाशमानद्युतयश्च दण्ड- कुम्भा न्यवेशन्त सुरालयेषु ॥२२॥ किं बहु वच्मि विचित्रं, धर्मस्थानानि मन्त्रिणोरनयोः । गदितु:मत्त (तुमल?) मतुलधिषणो, धिषणोऽपि न जन्मनैकेन ||२३|| आनाय(य्य) मम्माणनगाद् युगादि - नाथस्य बिम्बं सकपर्दियक्षम् । सपुण्डरीकं निदधे भविष्यो- द्धाराय शत्रुञ्जयमूर्ध्नि मन्त्री ||२४|| [इति बृहत्प्रशस्तौ प्रकीर्णकाधिकारो द्वादशः ॥ सूत्रधारबालसुत-सह्लणेन प्रह (श) स्तिरियमुत्कीर्णा ॥] तेजःपालान्वितो वस्तु-पालो बुर्दगिराविह । चक्रेऽचलेश्वरविभोर्मण्डपं ' चण्डपान्वयी ॥१॥ ८ / २२२ श्रीमातुः सदने जीर्णं, न्यूनं च यदभूत् पुरा । उद्धर्तुमिच्छताऽऽत्मानं, तत्सर्वममुनोद्धृतम् ॥२॥ ८ / २२३ दण्डेशविमलोपज्ञे, तेन तेने जिनौकसि ।
श्रेयसे मल्लदेवस्य, मल्लदेवस्य खत्तकम् ||३|| ८ / २२४ कैलासादपि निर्मलं मलयतोऽप्याविर्भवत्सौरभं, हेमाद्रेरपि शृङ्गतुङ्गमभितः शीतं हिमाद्रेरपि । श्रीमन्नेमिजिनेन्द्रमन्दिरमिदं लावण्यसिंहाभिधा
भाज: स्वाङ्गरुहस्य पुण्यकृतये श्रीतेजपालो व्यधात् ||४|| ८/२२५ विमलदण्डपतिर्विमलाचला-धिपजिनालयमारचयत् पुरा ।
इह गिराव[सकौ तु स ] कौतुकं व्यधित रैवतदैवतमन्दिरम् ॥५॥ ८/२२६ प्रद्युम्ना - म्बा-सा (शा) म्बा-वलोकनाऽऽख्यानि तानि चत्वारि । इह सानूनि स नूनं, व्यतनोदन्यूनलक्ष्मीकः ॥६॥ ८ / २२७