________________
जून - २०१७
६३
आसीच्चण्डप इत्यमुष्य तनुभूश्चण्डप्रसादस्ततः, सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिग-मल्लदेवसचिवः श्रीवस्तुपालाभिधास्तेजःपालसमन्विता जिनमतारामोन्नमन्नीरदाः ॥७॥ ८/२२८ श्रीमन्त्रीश्वरवस्तुपालतनयः श्रीजैत्रसिंहाभिधस्तेजःपालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिधः । एतेषां दश मूर्तयः करिवधूस्कन्धाधिरूढा इह, भ्राजन्ते जिनदर्शनार्थमयतां दिग्नायकानामिव ॥८॥ ८/२२९ भर्तुः सेवां कर्तुमभ्येति मत्र्यैः, साकं लोको भोगिदिस्वःपतीनाम् । प्रातः प्रातर्नन्वधस्तिर्यगूर्ध्व-श्रीमद्ग्रावोपात्तवद्विम्बदम्भात् ॥९॥ महानदीनामिव मण्डपानां, वितानजालेषु नितान्तमस्मिन् । गवेषकाणां पतिता नू(न) जातु, निर्यातुमीष्ये शफरीव दृष्टिः ॥१०॥ अनुदिनमिह रङ्गक्षोणिरङ्गन्नटश्री(स्त्री)-प्रतिकृतिपरिपाटीभङ्गिमाटीकतेऽसौ । स्फटिकपटलराजन्मण्डपक्रोडचूडा-मणिवलयविशालाः(ल:) शालभञ्जीसमूहः
॥११॥ पाताले निखिलेऽपि रो(खे)लति दिवो देशान्तरे दीव्यति, क्रोडे क्रीडति भूतलस्य रमते काष्ठासु चाऽष्टास्वपि । आशाराजतनूजकीर्तिरियमित्येतत् समन्तादहो, वातान्दोलितकेतुहस्तत(च)लनैराक्ष्या(ख्या)ति साख्या(धा?)दिव ॥१२॥ ८/२३१ नागेन्द्रगच्छवनहरि-हरिभद्रमुनीन्द्रगगनपट्टरविः । सूरिः प्रतिष्ठितिविधि, विदधे श्रीविजयसेन इह ॥१३।। पूर्वोदितेषु चैत्येषु, शेषेश्वपि विशेषवित् । गुरुश्चकार विजय-सेनसूरिः प्रतिष्ठितिम् ॥१४॥ यो दृग्गोचरताम(मु)पैति समयस्तस्याऽपरान्वेषणे, निर्धार्येति कुमारकाविव रवि-ज्योतिष्पती क्रीडतः । रा(रो?)दःकन्दरमन्दिरे व्यवहितौ गीर्वाणभूमीभृतां, यावत्तावदयं जयं कलयतु श्रीनेमिनाथालयः ॥१५॥ अस्तीतः किल मण्डलीति नगरी तत्राऽभवन् विश्रुतः(ताः), श्रीमन्तोऽभयदेवसूरिगुरु(र)वस्तत्पट्टलक्ष्मीहरिः ।