SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ तथोमारसिजग्रामे, वस्तुपालः प्रपां व्यधात् । प्रकटीकृतकारुण्य-पथः पान्थकुटीमपि ||५|| ८/६५८ सेरीसापार्श्वभुवने, खत्तके नेमि वीरयोः । मल्लदेव - पूर्णसिंह- पुण्यायाऽयमकारयत् ॥ ६ ॥ ८/६५९ वीजापुरे च श्रीवीर - मन्दिरे प्रथमार्हतः । मल्लदेवस्य पुण्याय, स देवकुलिकां व्यधा[ त्] ||७|| ८/६६० श्रीकुमारविहारेऽसौ, तारङ्गनगमण्डने । नाभेय - नेमिज (जि) नयो- र्जनयामास खत्तके ||१८|| ८ /६६१ नगरस्य समुद्धृत्या(त्य), नगरम्यं जिनालयम् । भारतीसुनूनाऽनेन, भारतीकीर्त्तिरुद्धृता ||९|| ८ /६६२ एतत्प्रशस्तिसुकवे-र्मण्डल्यां वसतिं व्यधात् । मोढार्हद्वसतौ मूल-नायकं च न्यवीविशत् ॥ ११०॥ ८/६६४ उद्दधार जिनागार - शिवागारैरसौ समम् । स्वजन्मभूमिकां साध्वा - लयाऽऽख्यमखिलं पुरम् ||११|| ८/६६३ श्रीकुमारविहाराऽऽख्य-मुद्दधार जिनालयम् । असौ नगमिवोत्तुङ्गं, डङ्गरूपाभिधे पुरे ||१२|| ८/६६५ व्याघ्ररोलाभिधे ग्रामे, पूर्वजानां जिनालयम् । ध्वजाभुजलतोकृ(त्क्लृ) - ताण्डवं विदधे नवम् ||१३|| ८ /६६५ आसराजसुतः पञ्चा - सराऽऽख्ये जिनमन्दिरे । अणहिल्लपुरोत्तंसेऽतिष्ठिपन्मूलनायकम् ॥१४॥ ८/६६६ तेजःपालस्तु निर्माय, मुञ्जालस्वामिनो रथम् । पूरयामास चौलुक्य - राजधानीमनोरथम् ॥१५॥ भीमपल्ल्यां जिनरथं, चक्रे राजेव सम्प्रति: । स राजमानः कृतिनां चक्रे राजेव सम्प्रति ||१६|| ८/६६७ प्रह्लादनपुरे प्रह्ला - दनवी(वि)हारमण्डनम् । एकं मण्डपमेषोऽर्हत् खत्तके च व्यधादुभे ॥१७॥ प्रह्लादनपुरी - चन्द्रावतीपुर्योवि (वि) तेन (नि) वान् । वसती निजपुण्यश्री - कामिनीकुण्डले इव ॥१८॥ ८/६६८ ६१
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy