SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६० अनुसन्धान-७२ वाडाक-वलभीनाथ-धामग्रामे गिरि(री)न्दके । गिरीन्द्रतळं तस्याऽग्रे, तोरणं चैष तेनिवान् ॥१८॥ श्रीवीरमन्दिरं मन्त्री, ग्रामे बोहकनामनि । प्रपामपि कृपालुः श्री-वस्तुपालो विनिर्ममे ॥१९॥ गाणपल्ल्यामसौ गाणे-श्वरदेवस्य मण्डपम् । तोरणं च प्रतोली च, वप्रं चाऽथ प्रपां व्यधात् ॥२०॥ ॥ इति धवलक्कळधिकारो दशमः ॥ धन्धुक्कके च श्रीवस्तु-पालो (न)ष्टापदेष सः । अष्टापदे चतुर्विंश-त्यर्हद्विम्बान्यतिष्ठिपत् ॥१॥ ६/२४८ अन((घ) पितृ-मातृणां, भवनं विशदाश्मना । उत्तानपढें पद्यां च, तत्र कारितवानयम् ॥२॥ तथा कोटेश्वरागारे, तोरणं परिधि(धि) च सः । कारयामास मूर्ति च, निजामारासनाश्मना ॥३॥ धन्धुक्कक-हडालीय-प्रान्तरे सप्रपं सरः । स्वस्वामिसुकृताय श्री-तेजःपालस्तु तेनिवान् ॥४॥ ६/२५४ मन्दीकृतकलिगुन्दी-ग्रामे दैन्यमुदन्यया । वस्तुपालो व्यधाद् व्यर्थं, प्रपा-वापीव्य(वि)धानतः ॥५॥ ६/२५५ पापसन्तापनिर्वाप-कृते तनुभृतामयम् । ग्रामे तत्रैव तीर्थेन्दु-बिम्बमेकमतिष्ठिपत् ॥६॥ ६/२४९ ॥ इति धन्धुक्ककाधिकारः एकादशः ॥ आसापु(प)ल्ल्यामुदायन-विहारे वीर-शान्तियुक(ग्) । श्रेयसे स्वाङ्गजस्याऽयं, खत्तकद्वितयं व्यधात् ॥१॥ ६/२५५ सान्त्वसत्यामात्मीय-मातुः पुण्योदयाय सः ।। वायटीयवसत्यां च, विदधे मूलनायकम् ॥२॥ ८/१५६ यशोधवलदेवस्य, गणेशस्य निकेतनम् । व्यधाद् वडसरग्रामे, नृमणी(णि)ग्रामणीरसौ ॥३॥ स्वप्रियाऽनुपमादेव्याः, श्रेयसे मूलनायकम् । बाला(थारा?)पद्रजिनागारे, तेजःपालो न्यवीविशत् ॥४॥ ८/६५७
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy