Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 61
________________ अनुसन्धान-७२ तत्रैव पत्तने जैत्र-सिंहोऽयमतिपुष्करम् । मण्डलं पेटलार्यायाः, पद्रदेव्याः पुरोऽकरोत् ॥३॥ मन्त्री मसूयडग्राम-गम्भीराग्रामचैत्ययोः । वस्तुपालस्तु नाभेय-वामेयौ न्यस्तवान् जिनौ ॥४॥ स्वस्यैष ललितादेव्याः(व्या), अपि पुण्याभिवृद्धये । जयादित्यं नगरके, रत्नादेवीमकारयत् ॥५॥ ॥ इति पेटलापदाधिकारोऽष्टमः ॥ स्तम्भतीर्थपुरे वस्तु-पालो मन्त्रिपुरन्दरः । कीर्तने शालिगस्योच्च-रुद्दधे गूढमण्डपम् ॥१॥ ४/६७३ तत्र गर्भगृहद्वार-श्रियो लीलासरोरुहम् । स्वस्याऽप्यवरजस्याऽप्य(पि), स तेने मूर्त्तिखत्तकम् ॥२॥ ४/६७४ गौ(गु)र्जरान्वयिनो लक्ष्मी-धरस्य सुकृताय सः । तस्यैव परिधावष्टा-पदोद्धारमकारयत् ॥३॥ ४/६७५ पुण्यायाऽम्बडदेवस्य, वैरिसिंहाभिधस्य च । तत्पक्ष-चैत्ययोः सोऽर्हद्विम्बे पृथग्(ग)तिष्ठिपत् ॥४॥ ४/६७६ तथौ(थो)सिवालगच्छीय-पार्श्वनाथजिनालये । स्वस्याऽपि स्वाङ्गजस्याऽपि, मूर्ती कारयति स्म सः ॥५॥ ४/६७७ श्रेयांसमात्माग्रजपुण्यहेतोः, स्वपुण्यहेतोश्च युगादिदेवम् । स्वकान्तयोः पुण्यकृते च नाभि-सिद्धार्थजावेष जिनावकार्षीत् ॥६॥ ४/६७८ सैव मोक्षपुरद्वार-तोरणस्तम्भसन्निभौ । तद्गूढमण्डपे कायो-त्सर्गिणौ विदधे जिनौ ||७|| ४/६७९ थारापद्रकगच्छीय-शान्तिनाथजिनालये । बलानकं त्रिकं गूढ-मण्डपं प्रोद्दधार सः ॥८॥ तत्रैव केलिकाख्यायाः, पुण्यहेतोः पितृष्वसुः । पितृव्यस्यैष तिहुण-पालस्य सुकृताय च ॥९॥ ४/६८१ स्वश्रेयसे च क्रमतः, श(स)म्भवं नाभिनन्दनम् । शारदां पट्टशालायां, कारितायामतिष्ठिपत् ॥२०॥ [युग्मम्] ४/६८२

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142