Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 66
________________ जून - २०१७ राणभट्टारकाणां तद्-बहिर्देवकुलोद्धृतिम् । गोग्रहत्यक्तदेहैक-पक्षपाताच्चकार सः ॥४॥ जगतीयुक्तहस्ताभं, तत्पुरस्तोरणं नवम् । स्वमातुः श्रेयसे वापी, शालामापीमपि व्यधात् ।।५।। वीरमस्य च सग्राम-सिंहसङ्ग्रामपातिनः । स्वपत्तेः श्रेयसे तत्र, चक्रेऽसौ वीरमेश्वरम् ॥६॥ श्रेयसे च निजाम्बाया, वाउडाग्राममण्डनम् । भवनं नेमिनाथस्य, रम्याकारमकारयत् ॥७॥ तेजःपालस्तु धवल-क्कक(के) स्फाराम्बकप्रभम् । स्वपाप(स्वापत्य)द्वयपुण्याय, विदधे वसतिद्वयम् ॥८॥ धवलक्कश्रियो दन्ता-निव चैत्यापदेशन(तः) । उद्दधे पतितांस्तेजः-पालः पुण्यरसायनी ॥९॥ भृगुकच्छाभिधं चैत्य-ममुनोद्धृत्य धीमता ।। पुरं(रः)श्री(श्रीः) स्वप्रशंसायां, विहितो/कृताङ्गुलिः ॥१०॥ श्रीमल्लदेवदयिता-लीलूपुण्याय च प्रपाम् । आघाटं वैद्यनाथस्य, समीपे कृतवानयम् ॥११॥ वापीमापीनसुकृतः, प्रपामपि कृपानिधिः ।। वस्तुपालसुतो यै(जै)त्र-सिंहस्तत्र पुरे व्यधात् ॥१२॥ तेजःपालाङ्गजो लूण-सिंहस्तु धवलक्कके । व्यधात् ब्रह्मपुरी-कूप-प्रपा विप्रोल्लसत्घटाः ॥१३॥ असौ तामसिजग्रामे, तृष्णातापरजोहराम् । प्रपां च वाटिकां चाऽर्हद्-वसतिं च विनिर्ममे ॥१४॥ श्रीवस्तुपालस्तु चकार वीर-पुरं श्चा(च) वीरस्य निजेश्वरस्य । नाम्ना सर:-कूप-निपान-वापी-सत्र-प्रपा-ऽऽराममनोभिरामम् ॥१५॥ स्वभर्तुः पितृपुण्याय, लूणगेश्वरमत्र सः । विदधे मातृपुण्याय, तथा मदनशङ्करम् ॥१६॥ श्रेयसे च स्वनाथस्य, तत्र ब्रह्मपुरीमयम् । स्वपितुः श्रेयसेऽकार्षीन्-मनीषी वीरमन्दिरम् ॥१७॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142