Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ अनुसन्धान-७२ ........... ]बभौऽमुना मण्डपिकासमेतः ॥१७॥ पांपा-मठस्य सविधे विदधे जिनानां, तिस्रः स देवकुलिकाः कुलकैरवेन्दुः । वाग्देवताप्रतिमया सहिताः प्रशस्तियुक्ता युताश्च निजपूर्वजमूर्तियुग्मैः ॥१८॥ श्रीनेमिमण्डपे तुङ्गे, कुले च विपुले निजे । कल्याणकलशं दिष्ट्या, स धीमानध्यरोपयत् ॥१९॥ ६/७२३ अम्बिकायाश्च सदने, मण्डपोऽनेन कारितः । आरासनी आ(चा)हदेव-कुलिका चाऽत्र सूत्रिता ॥२०॥ ६/७२४ अम्बिकायाः परिकर-श्चारुश्चाऽऽरासनाश्मना । विशदि(दे)न निजेनैव, यशसाऽनेन कारितः ॥२१॥ ६/७२५ अवलोकन-श(शा)म्ब-प्रद्युम्नप्रस्थेषु विशदपाषाणैः । विधित(विहितं) जिनदेवकुलिका-त्रितयं पुरुषमूर्तियुतम् ॥२२॥ पित्रोः स्वीयपितुर्जगद्विद(दि)तयोः श्रीसोमसीताक्ष(ख्य)योराशाराज-कुमारदेव्यभिधोस्ताताम्बयोरात्मनः । जाल्ह(जाल्हू)नामजुषः स्वसुर्वसुमतीक्रोडे तदङ्गान्यधःक्षिप्त्वा रैवतदेवताऽऽलयपुरः स्तम्भानयं निर्ममे ॥२३॥ अधस्तादुज्जयन्तस्य, तेजःपालप(पु)रं नवम् । हट्ट-[ह]H-प्रपा-वापी-सद्धेशगृहशोभितम् ॥२४॥ ६/७३६ तेजःपालाभिधस्तस्या-ऽवरजो विरजस्तमाः । अमायः सङ्घवासाय, धुःप्र(प्रा)कारमकारयत् ॥२५॥ [युग्मम्] आशाराजविहारसञ्ज(ज्ज्ञि)तमसौ श्रीपार्श्वचैत्यं पितुः, श्रेयो) वसतिं च पुष्कलतरामस्याऽन्तरा तेनिवान् । तद्बाह्ये च कुमारदेविसर अ(इ)त्युल्लोलकल्लोलमत्, मातुः पुण्यकृते कृती विरचयाञ्चके विशालं सरः ॥२६॥ ६/७३९ श्रीपार्श्वनाथपूजार्थ-मुद्यानमतिकोमलम् । असूत्रयदसौ तत्र-मुद्यानमतिकोमलम् ॥२७॥ ६/७४१

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142