Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१७
४२
निजपूर्वजयोश्चण्डप-चण्डप्रसादयोः स सुकृताय ।। तत्कमलीभित्तियुगे-ऽतिष्ठिपदजितं च वासुपूज्यं च ॥३॥ ६/७०३ तन्मण्डपे चण्डपसञ्जितस्य, महत्प्रमाणां प्रपितामहस्य । मूर्ति तथा वीरजिनेन्द्रबिम्ब-मथाऽम्बिकामूर्त्तिमिमामकार्षीत् ॥४॥ तत्र गर्भगृहद्वारे, दक्ष(क्षि)णोत्तरपक्षयोः । स्व( स्वं) च स्वमनुजं चैषा(ष), गजारूढमतिष्ठिपत् ॥५॥ ललितादेवीश्रेयः-कृते च तस्यैष पक्षके वामे । पूर्वजमूर्तिसमेतं, सम्मेतं कारयामास ॥६॥ ६/७०६ ललितादेव्याः स्वस्य च, मूर्ती तत्र महोन्नतै(ते) । रोहिणीचन्द्रनिस्तन्द्र-रुचिः सोऽयमचीकरत् ॥७॥ सौख्यलतासुकृताया-ऽष्टापदमथ तस्य दक्ष(क्षि)णे पक्षे । निजजननी-निजभगिनी-मूर्तियुगं निर्ममे चैष(:) ॥८॥ ६/७०७ स्वस्य सौख्यलतायाश्च, मूर्तीवर्णसमुज्ज्वले । प्रशस्तिपट्टके चाऽत्र, चक्रे सुश्लोकपेशले ॥९॥ प्रासादत्रितयस्याऽस्य, जगत्रितयचित्रकृत् । तोरणत्रितयं चक्रे, स विद्यात्रितयाश्रया(यः) ॥१०॥ ६/७०८ वस्तुपालविहारस्य, पृष्ठेऽनुचरसम्भवम् । कपर्द(दि)यक्षाऽऽयतन-मकारयदयं कृती ॥११॥ ६/७०९ मातुर्युगादिदेवस्य, मरुदेव्या निकेतनम् । गजस्थमूर्ति तत्रैव, मातुर्गर्भे सि(स) तेनिवान् ॥१२॥ ६/७१० तोरणत्रयमातेने, तेनेन्दुविशदाश्मभिः । त्रिद्वारमण्डपद्वार-गतं श्रीनेमिवेश्मनि ॥१३।। ६/७१२ त्रिकेऽसौ नेमिचैत्यस्य, दक्ष(क्षिणोत्तरपक्षयोः । पितुः पितामहस्याऽपि, मूर्ती वाजिस्थिते व्यधात् ॥१४॥ ६/७१३ तयोरयं पित्र(तृ)पिता-महमूर्योः समीपगे । साम्बा-पितामहीमूर्ती(र्तिः), विदधे विशदाश्मना ॥१५॥ स्वपित्रोः श्रेयसे च, श्रीनेमिचैत्यत्रिका[वनौ । स कायोत्सर्गिणौ चक्रे-ऽजित-शान्तिजिनेश्वरौ ॥१६॥ ६/७१४

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142