Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 55
________________ ४८ अनुसन्धान- ७२ रवि- शङ्कर- सावित्री-वीरजिना - ऽम्बा- कपर्दिया ( क्षाणाम् । धामानि धार्मिकोऽसौ, चक्रे ललितासरः सेतौ ॥ ४२ ॥ ६ / ६८५ गुरुमूर्त्या प्रशस्त्या, सनाथामक्षरात्मना । स वाग्भटपुरस्याऽन्तः, कुट्टिमां वसतिं व्यधात् ॥४३॥ तद्बहिस्तु प्रपां चक्रे, पयोधरघटोद्भटाम् । धात्रीमिवाऽऽत्मजस्याऽयं यशसो वृद्धिहेतवे ॥४४॥ वस्तुपालगिरिसञ्ज्ञितामसा - म (व) श्मबद्धपृथ (थु) कूपबन्धुराम् । आदिनाथजिनपूजनार्थमा-सूत्रयुक्त (यत्) [कु] सुमवाटिकामिह ॥ ४५ ॥ शत्रुञ्जयमहातीर्थ - घण्टापथविभूषणम् । वलभ्यामुद्दधाराऽसौ युगादिजिनमन्दिरम् ||१६|| ६ / ६८७ कूपं तत्र सुधाकुण्ड - रूपं चिद्रूपचन्द्रमाः । प्रपां च जन्यपञ्चाभ(पाञ्चजन्याभ ) - कीर्त्तिः कारितवानयम् ॥१७॥ वटकूपकमण्डपिका-स्थितकेन समं चकार सचिवोऽयम् । शत्रुञ्जयसाद् ग्रामं, वालाके भण्डपद्राख्यम् ॥४८॥ वालार्के (के)ऽर्कपालितकं, वीरेज्यं चतुरुत्तरे । शत्रुञ्जयत्रा कृतवा - नयं ग्रामद्वयं तथा ॥४९॥ वस्तुपालविहारं स वस्तुपालेश्वरं तथा । प्रपा - सत्रे च विदधे, ग्रामे वीरेज्यनामनि ॥५०॥ ६/६९० धर्मार्थं जनकस्य जैनभवनं पुण्याय मातुः प्रपां पित्रोः पुण्यसमृद्धिहेतुकमथो सत्रं पवित्राऽऽशयः । स्वश्रेयः कृतये सरः पुरभिदा (दो) देवस्य हर्म्यं तथा, पान्थारामकुटीमथाऽयमकृत ग्रामेऽर्कपालीयके ॥ ५१ ॥ ॥ इति शत्रुञ्जयाधिकारो द्वितीयः ॥ रैवताचलचूलायां पृष्ठे श्रीनेमिवेश्मनः । शत्रुञ्जयपतेश्चैत्य-मात्मश्रेयोऽभिवृद्धये ॥१॥ ६ / ६९९ मन्त्रिवास्तोस्पतिर्वस्तु-पालो विध्वस्तकन्मुखं (कल्मषम्) । वस्तुपालविहाराख्य-मकार्षीदेष कीर्तनम् ॥२॥ [ युग्मम् ] ६ / ७००

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142