Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४६
अनुसन्धान-७२
द्वारि युगादिजिनेन्दो - स्तोरणमारासनीयमतिविशदम् । व्यरचयदयमिह सुमहत्, पद्यामिव शिवपदारोहे ||१७|| ६ / ६५५ अभितोरणमुत्तुङ्ग-मत्तवारणमण्डिताम् ।
जगतीं रचयाञ्चक्रे, सेनामिव निजामयम् ॥१८॥ ६ / ६५९ तत्राऽऽदिनाथस्य पुरः प्रशस्ति - चतुष्किकायुग्ममसावकार्षीत् । विलोकयन्त्या इव तोरणं तच्चैत्यश्रियो नेत्रयुगं विकासि ||१९|| ६ / ६६० तत्राऽऽदिनाथधाम्नो, बलानकान् मण्डपे सतां विशाम् ।
दक्षिणपक्षे ललिता-देव्याः पुण्याय निजसधर्मिण्या (ण्याः) ॥२०॥ ६/६६१ सत्यपुराह्वं तीर्थं श्रीवीरसनाथमकृत सुकृती सः । स्व-स्ववधूमूर्ति श्री-ब्राह्मी- श्रीब्रह्मशान्तियुतम् ॥२१॥ ६ / ६६२ [युग्मम्] तत्रैव वामपक्षे, सौख्यलतानामधेयधन्यायाः । अपरस्याः प्रेयस्याः, श्रेयोऽर्थमनर्थदलनसहम् ॥२२॥ ६/६६३ अश्वावबोधतीर्थं, मुनिसुव्रततीर्थनायकसनाथम् । समवसरणा-ऽश्व-शकुनी - वटमुनियुग- मृगयुमूर्तियुतम् ||२३|| ६/६६४ जितशत्रु - श(शि) लामेघ-क्षितिपति वणिजां सुदर्शनादेव्याः । स्वस्य च सौख्यलतायाः सह मूर्त्तिभिरातनोदेषः ॥२४॥
[त्रिभिर्विशेषकम् ] ६ / ६६५
उभयोरपि कीर्तनयो-रनयोः पुरतः प्रशस्तिमतिशस्ताम् । उपरि च हेमदण्डं, कलशं च कलाशयो विदधे ॥२५॥ तत्पुरतः प्रपितामह - चण्डप - चण्डप्रसादपुण्याय । विजय सोऽजित - सम्भव - जिनयुगलं कारयामास ||२६|| ६ / ६६६ ललितादेव्याः स्वस्य च, मूर्त्योस्तत्रैव मण्डपे मन्त्री | देवकुलिकामकारय-दुदङ्मुखीं स्फाटिकद्वाराम् ||२७|| ६/६६७ चतस्रश्च चतस्रश्च, दक्ष (क्षि) णोत्तरपक्षयोः । अकारयि(य)दसावादि-जिनचैत्ये चतुष्किकाः ॥२८॥ ६ / ६६८ नाऽभूदे (द्दे) वकुलस्य, प्रमाणतः पूर्वमेष इति है । नाभेयचैत्यमू(मौ)ला-वकारयत् कलशमिह किल सः ॥२९॥
युगादिदेवायतनेऽत्र कुम्भ-त्रयं त्रयाणामपि मण्डपानाम् । प्रतापसिंहाधिप(भिध)पौत्रपुण्य-कृते कृतं स्वर्णमयं कृती सः ||३०|| ६/६७०

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142