Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ ४४ अनुसन्धान-७२ प्राग्वाटान्वयभूस्तथाऽजनि पुरा सामन्तनामा पुमांस्तद्भः शान्तिरिति प्रशान्तचरितोऽस्माद् ब्रह्मनागः सुतः । तत्पुत्रोऽभवदामदत्त इति तद्भू (र्ना)गडोऽभूत् ततो, दण्डेशः समभूत् प्रभूतधिषणासम्भूतिराभूरिति ॥१०॥ धनपाल-पूर्णपालौ, महिपालस्तस्य सूनवोऽभूवन् । लक्ष्मीकुक्षेः पुत्री, कुमारदेवीति च ख्याता ॥११॥ सोमसूनोर्बुधस्येव, बुद्धिर्विश्वैकपावि(व)नि(नी) । आसराजस्य तस्याऽसा-वजायत सधमिणी ॥१२।। कुमारदेव्यामेतस्य, चत्वारः सूनवोऽभवन् । कलौ धर्मनृपस्याऽङ्ग-रक्षका इव ये बभुः ॥१३॥ आद्यस्तेषामशेषाघ-लवनो लूणिकाभिधः । प्रतिकूलः कलेर्मल्ल-देवोऽभूदपरः पुनः ॥१४॥ श्रीवस्तुपाल इति पौरुषवेश्म तेजः-पालश्च शुद्धमतिधाम तृतीय-तुर्यो । तौ मन्त्रितामलभतां चतुरौ चुल(लु)क्य-वीरस्य वीरधवलस्य धरामघोनः ।।१५।। जाल-मायू-सायू-धनदेवी-सोहगा-वयजूकाऽऽखाः(ख्याः) । पद्मलदेवी चैषां, क्रमान्दिमाः सप्त सोदर्यः ॥१६॥ लीलू-पातू उभे कान्ते, मल्लदेवस्य मन्त्रिणः । लीलूभवः सुतः पूर्ण-सिंहस्तद्भश्च पेथडः ॥१७॥ दयिते ललितादेवी-सूखलते वस्तुपालसचिवस्य । ललितादेव्या जात-स्तनयस्तु जयन्तसिंहाख्यः ॥१८॥ तेजःपालस्य धाम्नाऽपि, नाम्ना त्वनुपमा प्रिया । अपत्ये बकुलदेवी-लूणसिंहावजीजनत् ॥१९॥ वंश एष रघुवंश इवाऽस्मिन्, भूतले स्तुतिपदं न किमस्तु । यत्र साम्प्रतमिमौ सचिवेन्द्रौ, रामलक्ष्मणनिभौ विजयेते ॥२०॥ ॥ इति वंशाधिकारः प्रथमः ॥ विक्रमनृपकालाद् द्वा-शतमितसमयचूलिकाभूतान्(त्) । सप्ताधिकसप्ततिका-दारभ्य चुल(लुक्यनृपसभ्यः ॥१॥ पुरनगरग्रामादिषु, धर्मस्थानानि धार्मिकः श्रीमान् । वस्तूनि वस्तुपालो, विविधानि विधापयामास ॥२॥ युग्मम् ॥

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142