Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 36
________________ जून - २०१७ ......... राजप्रभवभुवनभ्रान्तयशसः, प्रतापप्रागल्भीगलित ..... ................... महसः । क्षितीशोऽभूत् ................... विलसदसिदण्ड..... ........................... ॥१०॥ दिग्दन्तावलकर्णतालपवनप्रेवत्प्रतापानल प्लुष्टाशेषसपत्नभूपतिभुजाहुङ्कारकारस्करः । ........... जगतः श्रीमूलराजः सुर स्त्रीभिः काममपास्य नाम यदसिध्यानं समाधीयते ॥११॥ क्षोणीमानणहिल्लपाटकमिति प्राकारमौलिस्खलत् ___ ताराचक्रमुदारविक्रमनिधिर्भोजः पुरं यः पुरा । यत्राऽभ्रंलिहहेमहर्म्यवलभीवैडूर्यपुञ्जप्रभा पुढे पौरभुजङ्गसङ्गममरस्वैराः स्त्रियः कुर्वते ॥१२॥ प्रतिच्छन्दः कुन्दस्तुहिनगिरिरुच्चैरुपकथा, समस्याऽवस्या(श्या)यः स्फुरस्फ)टिकशिखरी च द्विवचनम् । अखण्डं पाख[ण्डं] कुमुदवनखण्डं सुरसरित् पयः पौनःपुण्यं(न्यं?) विशदमहसां यस्य यशसाम् ॥१३॥ अधिमृधमसिदा राजसूयीकयाजी, निजमहसि हुताशे राजहव्यानि हुत्वा । प्रहतरिपुभिरु/विष्टकुन्तैः सयूपं, रुधिरसलिलपूतं यश्चकाराऽश्वमेधम् ॥१४॥ पुण्याङ्गजन्मा मकरन्दवत् पुरा, शिलीमुखैर्यस्य शिलीमुखैरिव । आस्वाद्य लक्षः समरे नरेश्वरः, कथावशेषां पदवीमलम्भि सः ॥१५॥ यः शात्रवक्षोणिभृतां प्रचण्ड-दोर्दण्डकण्डूं शमयाम्बभूव । उच्छेदयामास च मण्डलानि, स राजवैद्यो वचसामपन्था(:) ॥१६॥ प्रौढप्रतापसुरवेश्मनि कीर्तिकेतु-मारोप्य कान्तनयदैवतगर्भिते यः । शात्ता(ता)सिकृत्तरिपुमस्तकनालिकेरै-राशापतिभ्य उपहारमिवाऽऽततान ॥१७॥ तस्मिन्नुद्दामवीरव्रतजनितयशःशेषतामश्नुवाने, . चण्डश्चामुण्डराजः समजनि नृपतिस्तत्सुतो दानशौण्डः । प्रेङ्खद्भिर्यद्यशोभिस्त्रिजगति कुमुदप्रोज्ज्वलैः शुभ्रितेऽस्मिन्, भ्रामत्यद्यापि लक्ष्मीरनुगृहमसकृत् कृष्णमन्वेषयन्ती ॥१८॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142