Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 48
________________ जून - २०१७ गण्यः पुण्यवतामयं धुरि धराऽनेनैव रत्नप्रसूः, श्लाघ्योऽसौ महतामयं गुणमयः श्रीवस्तुपालः सुधीः । यः शत्रुञ्जयतीर्थपार्थिवशिरस्यासूत्रयामासिवानैन्द्रं मण्डपमुच्चमुत्तममनुं श्वेतातपत्रोपमम् ॥१२८॥ किञ्चैतस्य कुले गुरुर्गुरुतरप्रज्ञापरिज्ञातगीः सर्वस्व (:) स्मरदोः स्मयव्ययपटुः श्रीशान्तिसूरि : पुर ( रा ) । आसीद् गौतमसत्तमक्रमनमद्भव्यावलीमूर्द्धसु, च्छत्रीभूय यदीयपाणिरकरोत् पापातपापाकृतिम् ॥१२९॥ अजनि रजनिजानिद्योतिरुद्योतिशील-व्रतविदलितमोहध्वान्तवल्लिप्ररोहः । तदनु जगदमारक्रोडविक्रोडदंष्ट्रो - गमरममरसूरिः सातयन् कीर्त्तिभूरिः ॥१३०॥ तेनेन्द्रमण्डपे तेने, मतेनेह मनीषिणाम् । प्रतिष्ठाविधिरम्भोधि-गम्भीरिमगुणस्पृशा ॥१३१॥५ अस्ति स्वस्तिश्रीविशालो विशालो, द्रङ्गः सम्पन्मण्डली मण्डलीति । तस्मिन्नासीत्(द्) मोहमल्लप्रणाशी, प्रज्ञाभूरिः किञ्च देवेन्द्रसूरिः ॥१३२॥ समजनि नभः सिन्धुश्रोतस्सबन्धुयशः सुधाधवलितहरिद्भित्तिर्भद्रेश्वरो गणनायकः । तदनु सदनं सच्चारित्रश्रियः परमद्भुत स्थितिरपबलः स्तम्भारम्भान्वितो न कदापि यत् ॥ १३३ ॥ अभवदभयदेव(:) सूरिरुद्दामकीर्त्ति स्तदनु वदनलक्ष्मीनिर्जितेन्दुप्रशस्तिः । ४१ व्यथितुमिह मनांसि त्रासमासाद्य यस्माद्(त्), प्रगुणयति न बाणं पञ्चबाणो मुनीनाम् ॥१३४॥ साहित्याम्बुनिबुद्धि (निधि:) .... [ सत्त ] र्कलीलाविधिर्नानालक्षणसेवधिर्निरवधि ब्रू (ब्रू) म: किमन्यद् वयम् ? । पुंरूपेव सरस्वती त्रिजगतीसङ्गीतकीर्त्तिः कृती, तत्पट्टे हरिभद्रसूरिरजनि श्रीमानतीव व्रती ॥ १३५॥ शिष्यस्तस्याऽभवद् बाल-चन्द्रसूरिरतन्द्रधीः । प्रत्यपद्यत यं स्वप्ने, तनयं श्रुतदेवता ॥ १३६॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142