________________
जून
-
२०१७
गण्यः पुण्यवतामयं धुरि धराऽनेनैव रत्नप्रसूः, श्लाघ्योऽसौ महतामयं गुणमयः श्रीवस्तुपालः सुधीः । यः शत्रुञ्जयतीर्थपार्थिवशिरस्यासूत्रयामासिवानैन्द्रं मण्डपमुच्चमुत्तममनुं श्वेतातपत्रोपमम् ॥१२८॥ किञ्चैतस्य कुले गुरुर्गुरुतरप्रज्ञापरिज्ञातगीः
सर्वस्व (:) स्मरदोः स्मयव्ययपटुः श्रीशान्तिसूरि : पुर ( रा ) । आसीद् गौतमसत्तमक्रमनमद्भव्यावलीमूर्द्धसु,
च्छत्रीभूय यदीयपाणिरकरोत् पापातपापाकृतिम् ॥१२९॥ अजनि रजनिजानिद्योतिरुद्योतिशील-व्रतविदलितमोहध्वान्तवल्लिप्ररोहः । तदनु जगदमारक्रोडविक्रोडदंष्ट्रो - गमरममरसूरिः सातयन् कीर्त्तिभूरिः ॥१३०॥ तेनेन्द्रमण्डपे तेने, मतेनेह मनीषिणाम् ।
प्रतिष्ठाविधिरम्भोधि-गम्भीरिमगुणस्पृशा ॥१३१॥५
अस्ति स्वस्तिश्रीविशालो विशालो, द्रङ्गः सम्पन्मण्डली मण्डलीति । तस्मिन्नासीत्(द्) मोहमल्लप्रणाशी, प्रज्ञाभूरिः किञ्च देवेन्द्रसूरिः ॥१३२॥ समजनि नभः सिन्धुश्रोतस्सबन्धुयशः सुधाधवलितहरिद्भित्तिर्भद्रेश्वरो गणनायकः ।
तदनु सदनं सच्चारित्रश्रियः परमद्भुत
स्थितिरपबलः स्तम्भारम्भान्वितो न कदापि यत् ॥ १३३ ॥
अभवदभयदेव(:) सूरिरुद्दामकीर्त्ति
स्तदनु वदनलक्ष्मीनिर्जितेन्दुप्रशस्तिः ।
४१
व्यथितुमिह मनांसि त्रासमासाद्य यस्माद्(त्), प्रगुणयति न बाणं पञ्चबाणो मुनीनाम् ॥१३४॥ साहित्याम्बुनिबुद्धि (निधि:) .... [ सत्त ] र्कलीलाविधिर्नानालक्षणसेवधिर्निरवधि ब्रू (ब्रू) म: किमन्यद् वयम् ? । पुंरूपेव सरस्वती त्रिजगतीसङ्गीतकीर्त्तिः कृती,
तत्पट्टे हरिभद्रसूरिरजनि श्रीमानतीव व्रती ॥ १३५॥ शिष्यस्तस्याऽभवद् बाल-चन्द्रसूरिरतन्द्रधीः ।
प्रत्यपद्यत यं स्वप्ने, तनयं श्रुतदेवता ॥ १३६॥