________________
४०
अनुसन्धान-७२
अपरहिमगिरिप्रभं पताका-मिषमखभोजनवाहिनीकमुच्चैः । सुरसदनमकारि नाभिसूते-र्धवलकृते सुकृतेङ्गितेन येन ॥११८॥ किञ्च स्तम्भनके निकेतनमयं वामेयभर्तुर्नवी
चक्रे शक्रपुरं प्रसृत्वरयशोगीतः परीतः श्रिया । यस्योदंशुमुदीक्ष्य हेमकलशं प्रत्यंशुमालिभ्रम
क्रोधेनेव पतिस्त्विषामुदयते प्रध्मातताम्रारुणः ॥११९।। उद्दधे यः सुधाबन्धु-वाचा पञ्चासराभिधम् । सुरसद्मशिखापुष्कु(ष्प)-मणहिल्लपुरश्रियः ॥१२०॥ स्थम्भनकपुरं परितः, प्राकारं किञ्च कारयामास । यः कलिवैरिविलोडित-धर्माभयदुर्गमिव सचिवः ॥१२॥ पौषधशाला दुरितौ-षधशाला येन कारिता बहुशः । आनन्द-कामदेव-प्रमुखाननुकुर्वता चरितैः ॥१२२॥ न्यायान्निजभुजोपात्तं, वित्तबीजमसौ सुधीः । शस्यार्थमर्थिकल्पद्रुः, सप्तक्षेत्र्यामवीवपत् ॥१२३॥ येनाऽखानि सुपुण्यखानिचरितेनाऽत्यन्तरम्यं सरो, नीरोत्त(त्तु)ङ्गतरङ्गरङ्गसुभगं ग्रामेऽर्कपालीयके । यत्राऽम्भोजवनीवनीपकमहो मत्तालिनां पेटकं, प्राहुं कल्पदु गायती(?) बत गिरा श्वेतं यदीयं यशः ॥१२४।। कि बहु ब्रूमहेऽमुष्य, धर्मस्थानमितिस्तदा । क्रियते क्रियते व्योम्नि, नक्षत्राणां मितिर्यदा ॥१२५।। ऐन्द्रो मण्डप एष चण्डपकुलश्वेतांशुना कारितस्तेनाऽनल्पगुणापणेन तरणेींहारविष्कम्भकः । तत्तत्पूर्वजमूर्तिभिस्तिलकितः शैवेय-वामेययोचैत्यद्वन्द्वमिदं च सञ्चितयशःसन्दोहसन्देहकृत् ॥१२६॥ आगत्येन्द्रमतन्द्रचन्द्रमहसां धिक्कारिणी स्वैरिणी,
यावन्मण्डपमश्वराजतनयेनाऽग्राहि यल्लम्पटा । सा कीर्तिर्भुवनं समागतवती तद्वल्लभा सम्भ्रमा
दित्येवं परिभावयन्निव जराजीर्णो विधिः कम्पते ॥१२७॥