________________
जून - २०१७
उल्लासयामास गुणैः स्वकीयै-र्योत्स्नावदातैः कुमुदं सदा यः । प्राग्वाटवंशार्णवपार्वणेन्दुः, स वर्ण्यते सम्प्रति वस्तुपालः ॥१०७|| यदधीनमधाद् वीर-धवलो धवलैगु(गुं)णैः । स्तम्भतीर्थपुरं क्षेम-हेतवे योगसङ्गतः ॥१०८॥ सिन्धुराजतनयो नयोज्ज्वल(:), स्तम्भतीर्थनिधनार्थमागतः । शङ्खभूपतिरमात्यभूभुजा, येन सङ्गरभुवि प्रवासितः ॥१०९।। न किं जाल्मोऽमुना योद्ध-माययौ सिन्धुराजभूः । शङ्खः स यः पुरः कीर्त्या, योषिताऽप्यस्य निजितः ॥११०॥ विश्वस्याऽपि समक्षमेव विदधे सा नर्मदा नर्मदा
तीरे वीरवरेण येन जयिना सेना यदूनां पुरा । तेनाऽपि प्रसभं महीतटमहीमागत्य मृत्योर्महे
सेहे भ्रूकुटिभङ्गभीषणमुखः सङ्ख्ये न सं(शंखेन यः ॥१११॥ पूत्कृत्य शङ्ख हरशङ्खगौर-गुणेन येनाऽऽजिमहे महीयान् । असूत्रि मन्त्रिप्रवरेण कोऽपि, शब्दः स यो नाऽब्दशतैर्विनाशी ॥११२।। दिग्दन्तावलगल्लपल्वलगलद्दानाम्बुभिः पङ्किले,
क्रीडित्वा किल यस्य कुन्दधवला कीर्त्तिदिशां मण्डले । यद्दत्त्वोरसि फालया(म)म्बरभुवः स्वर्द्धामधामाऽगमद्
धत्ते तत्पदमेकमङ्कमिषतः पङ्काकुलं चन्द्रमाः ॥११३॥ भजत भजत धर्म्य कर्म दुष्कर्मधर्म-क्षपणनिपुणगङ्गावारिसब्रह्मचारि । कुगतियुवतिलास्यस्थानमालस्यमस्मि-न्नपि च कुरुत मा मा वर्तते यावदायुः ॥११४॥ अयि यदिदमजस्रं विस्रसाकम्पमान-द्रुहिणकरचतुष्काध्यापकाधीतरीतिः । जवनपवनवेल्लद्वैजयन्तीपटानां, विरचयति चलत्वे वादपत्रावलम्ब[म्] ॥११५।।
॥ युग्मम् ।। इति निपीय गुरोर्गुरुदेशना-वचनवारि निवारितकल्मषम् । अयमसूत्रयदात्महितक्रिया-ममितिधर्मविनिर्मितिभिः कृती ॥११६।। श्रीशत्रुञ्जय-रैवतादिषु महातीर्थेषु धर्मार्थिना,
येनाऽकारि चतुर्दिगन्तमिलितामादाय सङ्घावलीम् । मोहारेरभिषेणनप्रतिकृतिर्यात्रा पवित्रात्मना,
के के तद्गुणवर्णनासु कवयः सान्द्रासु तन्द्रालवः ? ॥११७।।