________________
३८
अनुसन्धान-७२
क्षोणीमण्डलकुण्डलः समभवत् तस्याऽङ्गजः स्वर्गजप्रालेयाचल-कास-कुन्दकलिकासंकाशकीर्त्तिः कृती | सोमः कोमलकौमुदीपतिकलासब्रह्मणीभिर्गुण
श्रेणीभिः कलितः सदैव ललित श्रीकेलिकेलीगृहम् ॥९७|| पर्यणैषीदसौ सीता-मविश्वामित्रसङ्गतः । असूत्रितमहाधर्म- लाघवो राघवोऽपरः ॥९८॥
जननीतिविदात्मीयं, जननीपदपङ्कजम् । प्रत्यहं विजयावासः, पूजयामास यः सुधीः ॥९९॥ फुल्लत्कैरवभैरवप्रहसितश्वेतं यदीयं यशः,
श्रुत्वा संसदि गीयमानमनिशं हाहादिभिर्गायनैः । धारावाहिभिरश्रुभिः प्रमुदितस्तद्यन्त्रधारागृह
क्रीडाकौतुकमातनोति सुचिरं शच्याः सहस्रेक्षणः ॥१००॥ सुतारकीर्त्तिः सुकुमारकीर्त्तिः, कुमारदेवीमिति धर्मसेवी । किलोपयेमे हृतहेमगौरीं, पूरीकृताशेषजनोपकारः ॥१०१॥
तस्याः कुक्षिसरोहंसाः, पक्षद्वयसमुज्ज्वलाः । त्रयोऽस्य सूनवोऽभूवन्, सदाचरणरागिणः ॥१०२॥
ज्येष्ठो तेषां जातवान् मल्लदेवः, श्रेष्ठः कीर्त्या वस्तुपालो द्वितीयः । तार्तीयीकस्तारिविस्तारितेजाः, तेजःपालः पालितस्वप्रतिज्ञः ॥१०३॥ तेजःपाल इति प्रसिद्धमहिमा वर्ण्यो हिमानीशुचि: (चि)
स्वान्तः कान्तगुणैकभूः स विदुषां केषां विशेषान्नहि ? । यं सर्वेश्वरमीश्वरप्रतिनिधिः प्राज्ये स्वराज्येऽप्यधान्
निर्बन्धादुपरुध्य वीरधवलः क्ष्माचक्रसङ्क्रन्दनः ॥ १०४॥ स्फुटितकुटजगौरा यस्य दूरादपि स्व:- सरितमिव विजेतुं गीयमाना दिशाभिः । स्फुरति वियति कीर्त्तिः कारितानेकचैत्य-ध्वजपटकपटेनाऽऽसूत्र्य मूर्तीरनन्ताः ॥१०५॥ यस्य विस्फुरितं पाणि - पल्लवेन तथा तथा । यथाऽर्थिभिर्वृथा कल्प- दुमसृष्टिरमन्यत ॥ १०६ ॥