SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जून २०१७ यस्य तेजोनलं काष्ठा-न्तर्गतं रिपुयोषिताम् । परित (:) पोषयामासु-रिव निश्वासमारुतैः ॥८८॥ यदरिगणः कविवाणी - श्रवणपरः सम्पदीव विधुरेऽपि । गैरिककटकविटङ्काः, कृशोदरीभूषितो भजति ॥८९॥ पृथ्वीचौर! निवारकोऽसि जलधेश्चन्द्रः श्रितस्त्वत्पदो निद्रालुः सकलभ्रमेषु जगतः संकृद्व्यपायो ( ? ) बली सद्वाक्यामृतचङ्गगी: सजवनज्योतिः प्रगेयं दिशः, शश्वद् व्यापृतवानिहाऽऽप सहसादोजस्विलीलं यशः ॥९०॥ ॥ इदं काव्यं कविनामगर्भं चक्रं दुष्करम् ॥ शेषदण्डजुषः क्षोणी- च्छत्रस्य कलशायते । अयं वलयिताम्भोधि- दुकूलस्योपरि स्थितः ॥९१॥ इतश्च अखर्वः शाखाभिः फलतिलकिताभिः कलयति; स्फुट (ट) प्राग्वाटानां वटवटपलक्ष्मीमभिजनः । अपर्णोऽपि च्छायां क्षितिवलयकुक्षिम्भरिमयं, वितन्वानः कामं प्रथयति न कस्याऽद्भुतरसम् ? ॥९२॥ तत्राऽजायत निस्तुषायतगुणश्रेणीभिरात्मम्भरि विश्वाधारपरः पुरा नवनवश्रीमण्डपश्चण्डपः । यत्कीर्त्या धवलीकृतेऽवनितले कल्लोलकोलाहलैर्जानीते यदि कंसवः शिशयिषुर्दुग्धाम्बुधिं प्रावृषि ॥९३॥ समभूदयं गजपतिर्जगति, प्रथमः सतां समतया मतया । च्छलमाप्तवान्न कलितः प्रतिवासरं परमया रमया ( ? ) ॥९४॥! ---) ३७ वल्गद्विवेककलहंससरोजखण्ड-श्चण्डाश्मचारुगुणरत्नमहाकरण्डः । चण्डप्रसाद इति धर्मधनैरखण्ड - स्तस्मादजायत सदायतबाहुदण्डः ॥९५॥ दिग्दन्तावलकर्णतालमितिभिर्यत्कीर्त्तिरङ्गाङ्गना, नृत्यन्ती श्रमवा (मा) गतेव जगतीविस्तीर्णरङ्गाङ्गणे । म्लानं म्लान्यमिवाऽक्ष (क्षि ) पन् मृगधरं धम्मिल्लकोशादमून्यादाय स्वनखैर्ललाटतटतः खेदोदबिन्दूनिव ॥९६॥
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy