________________
जून २०१७
यस्य तेजोनलं काष्ठा-न्तर्गतं रिपुयोषिताम् । परित (:) पोषयामासु-रिव निश्वासमारुतैः ॥८८॥ यदरिगणः कविवाणी - श्रवणपरः सम्पदीव विधुरेऽपि । गैरिककटकविटङ्काः, कृशोदरीभूषितो भजति ॥८९॥ पृथ्वीचौर! निवारकोऽसि जलधेश्चन्द्रः श्रितस्त्वत्पदो
निद्रालुः सकलभ्रमेषु जगतः संकृद्व्यपायो ( ? ) बली सद्वाक्यामृतचङ्गगी: सजवनज्योतिः प्रगेयं दिशः,
शश्वद् व्यापृतवानिहाऽऽप सहसादोजस्विलीलं यशः ॥९०॥ ॥ इदं काव्यं कविनामगर्भं चक्रं दुष्करम् ॥
शेषदण्डजुषः क्षोणी- च्छत्रस्य कलशायते । अयं वलयिताम्भोधि- दुकूलस्योपरि स्थितः ॥९१॥
इतश्च
अखर्वः शाखाभिः फलतिलकिताभिः कलयति;
स्फुट (ट) प्राग्वाटानां वटवटपलक्ष्मीमभिजनः । अपर्णोऽपि च्छायां क्षितिवलयकुक्षिम्भरिमयं,
वितन्वानः कामं प्रथयति न कस्याऽद्भुतरसम् ? ॥९२॥ तत्राऽजायत निस्तुषायतगुणश्रेणीभिरात्मम्भरि
विश्वाधारपरः पुरा नवनवश्रीमण्डपश्चण्डपः । यत्कीर्त्या धवलीकृतेऽवनितले कल्लोलकोलाहलैर्जानीते यदि कंसवः शिशयिषुर्दुग्धाम्बुधिं प्रावृषि ॥९३॥ समभूदयं गजपतिर्जगति, प्रथमः सतां समतया मतया । च्छलमाप्तवान्न कलितः
प्रतिवासरं परमया रमया ( ? ) ॥९४॥!
---)
३७
वल्गद्विवेककलहंससरोजखण्ड-श्चण्डाश्मचारुगुणरत्नमहाकरण्डः । चण्डप्रसाद इति धर्मधनैरखण्ड - स्तस्मादजायत सदायतबाहुदण्डः ॥९५॥
दिग्दन्तावलकर्णतालमितिभिर्यत्कीर्त्तिरङ्गाङ्गना,
नृत्यन्ती श्रमवा (मा) गतेव जगतीविस्तीर्णरङ्गाङ्गणे । म्लानं म्लान्यमिवाऽक्ष (क्षि ) पन् मृगधरं धम्मिल्लकोशादमून्यादाय स्वनखैर्ललाटतटतः खेदोदबिन्दूनिव ॥९६॥