________________
३६
अनुसन्धान-७२
नश्यन्तस्त्यक्ततल्पा: करधृतवसनं मुक्तकेशाः क्षितीशाः, सन्धार्यन्तेऽवरोधैः कथमपि कथितप्रस्तुतार्थैर्निशीथे ॥ ७९ ॥
जलधरपयःपूरैः खातक्षितिप्रकटानरि-क्षितिपनगरे प्राप्यानल्पान् निधीनधिमन्दिरम् । अतिगुरुगिरा गायद्भिर्यत्पराक्रममुज्ज्वलं, कटिकृतकुथकु (त्कु)न्थै: पाथै: सहर्षमनृत्यत
॥८०॥
सुतस्तस्मादासीदिह जगति दासीकृतरिपुः,
क्षितीस: (शः ) स न्यायी प्रकृतिधवली (लो) वीरधवलः । अहो पञ्चग्रामप्रधम (न) मिषधारागृहगतः,
प्रतापी यस्याऽसिर्भटरुधिरधाराभिरभवत् ॥८१॥ शत्रूणां कालरात्रि (र्मृ) गमदतिलकं प्राज्यसाम्राज्यलक्ष्म्याः, शाखा रोषद्रुमस्य प्रचलतरमहः खड्गिनः शृङ्गयष्टिः । स्फूर्जच्छौर्यप्रदीपाञ्जनमनणुयशः पुण्डरीकस्य नालं,
पाथोधिः पुष्कराणामसिरसितरुचिर्यस्य हस्ते विभाति ॥८२॥ भास्वत्कान्तिकुलङ्गिलेन रजसा वाजिव्रजक्षोदित -
क्ष्मापीठप्रभवेण नैशतमसामद्वैतमातन्वत ।
लोकेऽस्मिँश्चिरकाङ्क्षिताप्ररवधूसम्भोगसंसिद्धिवान्,
यस्मै हन्त परंतयाऽयमुदितः कामी जनः श्लाघ्यते ॥८३॥ युधि यत्र घनश्रीके, शरासाराभिवर्षिणि । प्रत्यर्थिवाहिनीहंसै- रुड्डीयोड्डीय निर्गतम् ॥८४॥
वनकरिकराघातैरस्तङ्गतद्र (दु) मभर्तृका, निभृतमसकृत् क्षोणीपीठे लुठत्तनुयष्टयः । यदरिनगरीलीलोद्याने गलत्कुसुमाश्रुभि-र्भ्रमरकवि[भिरु]त्क्षिप्तोच्चै रुदन्ति लताङ्गनाः ॥८५॥
दत्तेङ्गकम्पितिमिवीव(?) मुखारविन्द - ग्लानिं तनोति परिमन्दयति प्रतापम् । यत्कीर्त्तिरत्र हिमराजिरिव स्फुरन्ती, द्वेष्टि द्विषां विजयवल्लियशः प्रसूनम् ॥८६॥ उद्धूतानां मरुद्भिः पथि पथि रजसा (सां) दर्शनाद् भीतभीतः, कम्पादुद्भ्रान्तदृष्टिर्द्विषदवनिभुजामात्तदिक्कः समूहः ।
यस्याऽवस्कन्धमेव स्फुरितमनुपदं शङ्कमानो दिगन्तानारुह्याऽऽरुह्यपल्लीशिखरिषु सहसाऽस्तोकमालोकते स्म ॥८७॥