________________
जून २०१७
-
तत्पट्टोदयशैले, राजमहसि हृतौ सहः शूरः ( ? ) । उदयायि भीमदेवः, तमः प्रणासी (शी) महातेजाः ॥ ६९ ॥ एतस्मिन्नवनीश्वरे शिशुतया त्रातुः किलाऽनीश्वरे,
३५
भूमीगोलमलोलसाहसनिधिस्तद्वश्य एवाऽभवत् । अर्णोराज इति प्रतापवसतिः सामन्तवास्तोष्पतिः,
प्रत्यर्थिप्रतिहूतगुर्जरपतिः श्रीजालजालन्धरः ॥७०॥ सारावं मारयामास, रणसिंहनृपं रणे । यः पुरा गूर्जरधरा-निर्जराधिपवैरिणम् ॥७१॥ वैकुण्ठनाकाध्वनि यस्य रेजुः कृपाणपट्टे पृथुपुष्कराणि । हताहितक्षोणिभृतां प्रयाता - महो पदानीव करम्बितानि ॥ ७२ ॥ कुन्देन्दुसुन्दरमहांसि यशांसि यस्य, विश्वत्रयीं धवलयन्ति किमत्र चित्रम् ? । विद्वेषिणां मलिनयन्ति यशः प्रशस्ति- मेतत् पुनर्मनसि कस्य न कौतुकाय ? ॥७३॥ तदङ्गज: सङ्गरसङ्गरङ्गः, कृतारिभङ्गः स्मरचङ्गदैहः ।
अजायत श्रीगिरिशप्रसाद - प्रसादलीलो लवणप्रसादः ॥ ७४॥ लाटः पाटवमुत्ससर्ज समभूद् बङ्गोऽपि रङ्गोजि (ज्झि)त:, पाण्ड्यः पिण्डमपाकरोद् गिरिगुहाकोणेऽविशत् कौङ्कणः । केलि केलिरनायकोऽपि मुमुचे कान्तीरवन्तीपतिः,
श्रुत्वा यस्य जगन्नमस्यमहसः प्रस्थानभेरीरवम् ॥७५॥ यद्वाजिराजिगमनोद्भुतधूलिसम्प- दाढ्यम्भविष्णुषु तटेषु दिवस्तटिन्याः । क्रीडन्ति देवशिशुभिः सह पांशुमुष्टि - निक्षेपगूढमणिभिः सुरलोककन्याः ॥७६॥ यमभिवीक्ष्य यमाकृतिमुद्भट - स्फुरणतो रणतो रिपुराजकम् । द्रुतमनेशदुपद्रुतमुज्ज (ज्झ) ता-नुपमकुन्तमकुन्तलबन्धनम् ॥७७॥ कस्तूरी-घनसार-कर्बुरसुरः श्रीखण्डलिप्तं वपु
धम्मिल्ले नवमल्लिका मृगदृशः कण्ठे परीरम्भणम् । वक्त्रे नागरखण्डमित्यपि गते सङ्कल्पयोनिं मनः,
सूते नैव तथाऽपि यद्भयभरत्रस्यत्त्विषां विद्विषाम् ॥७८॥ आकर्ण्य प्रावृषेण्याम्बुदनिवहमहागर्जितं गूर्जरन्दो
र्यस्याऽवस्कन्दताम्रानकनिकररवभ्रान्तितो भीतिमन्तः ।