________________
३४
अनुसन्धान-७२
यः कारितानेकजिनेन्दुमन्दिर-ध्वजाभुजानिर्गलहस्ति... । हिंसापिशाची(चीं) पटहप्रघोषणा-भिचारमन्त्रैर्निरवासयद् भुवः ॥५९॥ वीक्ष्य वक्षसि सानन्दा - म (मि)न्दिरां कृतमन्दिराम् । स्पर्द्धयेव मुखाम्भोजं, भेजे यस्य सरस्वती ॥६०॥ स्वीकृत्याऽऽ श्रमज श्रमध्वगतते धत्तेऽम्बु भट्टारिका,
काऽपि श्रीहरिसिद्धिरित्यनितवा (भिनवा) तावज्जनानां श्रुतिः । नव्यान्नव्यतरस्तु कुङ्कणपतेरादाय मौलिं बली,
यत्पत्तिः प्रभुरम्बडः फिल ददौ वैकुण्ठसौख्यामृतम् ॥६१॥ लीलाबन्धुरगन्धसिन्धुरघटादानोर्मिभिः पङ्किले,
यस्य द्वारि ति(नि)पेतुषः सरभसं सेवार्थिनः पार्थिवान् । आलोकन्त सहासहाकृतिकृतः पौरा गरीय:परा
भूतिम्लानमुखत्विषः परिलसल्लज्जानमत्कन्धरान् ॥६२॥ एकातपत्रां भुवमत्र शासति, छत्राणि काले जलदस्य केवलम् । कुलालगेहे बहु पार्थिवस्थिति-र्नदीषु रोधः कलिरद्रिभूमिषु ॥६३॥ अमरनगरनारीनेत्रनि:पीयमाने, क्षितिभुजि भुजभीमः तत्र निःसीमकीर्त्तिः । नृपतिरजयदेवः सेवते स्म क्षमाया - स्तलमतुलबलश्रीः शत्रुसन्तानकेतु ॥६४॥ प्रसृमरमदकुल्यातीरवैखानसालि-द्विजकुलकृतपुञ्जावेदमन्त्रानुवादैः ।
युवतिकुच किशोरद्वन्द्वदायादकुम्भैः, करिभिरकृत यस्य प्राभृतं जाङ्गलेन्द्रः ||६५ || गच्छामः स्वपुरं पुरन्दरपुरद्वैराज्यमत्र स्थितै
र्मातः! किं गहने वनेऽथ जनकः कोऽस्माकमित्यात्मजैः । उक्ताः पूर्वसुखं नवीनमसुखं स्मृत्वाऽस्य वैरिस्त्रियः (य)स्ना(स्ता)नेव स्नपयाम्बभूवुरमितैः क्रोडस्थितानश्रुभिः ॥६६॥ अजनि विजयमूलं मूलराजस्तदीयः, क्षितिपतिरतिवीरः सूनुरन्यूनतेजाः । अधिकलिततरङ्गान् वैरिणो वाहिनीशान्, यदसिकलसयोनिः पीतवान् लीलयैव ॥६७॥ किं ब्रूमो वयमस्य चारुचरितं चौलुक्यचूडामणे:, ...... पार्थिवघटाकुट्टाकदो: सम्पदः ।
मूच्छिः कुण्ठितकर्मकर्मठतया........
यः संहर्तुमना मनागपि रणे बालोऽपि नाऽऽलोकितः ॥६८॥