SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ ३३ नामार्थमपनीयाऽस्य, यशोवर्माणमक्षिपत् । धाराधवमयं कारा-पञ्जरे गूर्जरेश्वरः ॥५०॥ जायन्ते कति नाम न क्षितिभुजः क्षोणौ ? गुणज्ञः पुनः, श्रीमान् सिद्धनरेन्द्र एव विदुषां दारिद्र्यविद्रावणः । चन्द्राद्यागमने ग्रहाः समुदयन्त्येते जगद्वाधक ध्वान्तध्वंसकरः परन्तु भगवानम्भोजिनीवल्लभः ॥५१॥ यस्य तुष्टस्य रुष्टस्य, विदुषां विद्विषामपि । धर्मकर्मणि निष्णस्य, दानकेलिकरः करः ॥५२॥ सकलमेकलमेदुरगोकुलो-रसमये समये शरदोसुना । युधि गताधिगता रिपवः शरैः, स(श)कलिताः कलिता गजवाजिभिः ॥५३॥ वर्ण्यन्ते गणशो गुणाः कथममी कुन्देन्दुशङ्खत्विष स्तस्य श्रीजयसिंहदेवनृपतेरेकैव जिह्वा यतः । आदौ यस्य कृपाणकृत्तशिरसां प्रत्यर्थिपृथ्वीभृतां, सद्यः स्वर्भजतामहंप्रथमिकापाणिन्धमोऽध्वाऽभवत् ॥५४॥ तस्मिन् भूमिभृति त्रिविष्टपपतेर सन(ना)ध्यासिनि, क्ष्मामाधत्त कुमारपालनृपतिर्वैकुण्ठवैतण्डिकः । अर्णोराजममन्दरागकलनान्निःशेषमुन्मथ्य यो, लक्ष्मीमाप घनागमादृतवलिप्राणो रणोपक्रमे ॥५५॥ उत्कृष्टभूपगणनासु विधाय रेखां, यस्याऽऽदितः सुरसरिन्मिषतो विरञ्चिः । तत्तुल्यमन्यमवनावनवेक्ष्य पाणे-श्चन्द्रं खटीमिव मुमोच नभःकटने ॥५६॥ दृष्टस्तेन शितांशुपेशलगुणश्रेणिर्नृपः श्रेणिको, दृष्टस्तेन दशार्णभद्रनृपतिः स्पर्द्धाजितस्व:पतिः । दृष्टस्तेन किलाऽर्धभारतपतिः श्रीसम्प्रतिः साम्प्रतं, दृष्टो येन कुमारभूपतिरयं धर्माभिरामाकृतिः ॥५७।। दूरादेव तवाऽऽनता(:) क्षितिभृतः पुंरूपिणः पौरुषा धारः सैष दृषन्मयानपि चिरं चौलुक्यचूडामणिः । उत्खातप्रतिरोपिता न.... भूपीठे मठः श्रेयसां, स्थान-स्थाननिवेशितामितजिनप्रासादमालामिषात् ।।५८।।
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy