Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ ४० अनुसन्धान-७२ अपरहिमगिरिप्रभं पताका-मिषमखभोजनवाहिनीकमुच्चैः । सुरसदनमकारि नाभिसूते-र्धवलकृते सुकृतेङ्गितेन येन ॥११८॥ किञ्च स्तम्भनके निकेतनमयं वामेयभर्तुर्नवी चक्रे शक्रपुरं प्रसृत्वरयशोगीतः परीतः श्रिया । यस्योदंशुमुदीक्ष्य हेमकलशं प्रत्यंशुमालिभ्रम क्रोधेनेव पतिस्त्विषामुदयते प्रध्मातताम्रारुणः ॥११९।। उद्दधे यः सुधाबन्धु-वाचा पञ्चासराभिधम् । सुरसद्मशिखापुष्कु(ष्प)-मणहिल्लपुरश्रियः ॥१२०॥ स्थम्भनकपुरं परितः, प्राकारं किञ्च कारयामास । यः कलिवैरिविलोडित-धर्माभयदुर्गमिव सचिवः ॥१२॥ पौषधशाला दुरितौ-षधशाला येन कारिता बहुशः । आनन्द-कामदेव-प्रमुखाननुकुर्वता चरितैः ॥१२२॥ न्यायान्निजभुजोपात्तं, वित्तबीजमसौ सुधीः । शस्यार्थमर्थिकल्पद्रुः, सप्तक्षेत्र्यामवीवपत् ॥१२३॥ येनाऽखानि सुपुण्यखानिचरितेनाऽत्यन्तरम्यं सरो, नीरोत्त(त्तु)ङ्गतरङ्गरङ्गसुभगं ग्रामेऽर्कपालीयके । यत्राऽम्भोजवनीवनीपकमहो मत्तालिनां पेटकं, प्राहुं कल्पदु गायती(?) बत गिरा श्वेतं यदीयं यशः ॥१२४।। कि बहु ब्रूमहेऽमुष्य, धर्मस्थानमितिस्तदा । क्रियते क्रियते व्योम्नि, नक्षत्राणां मितिर्यदा ॥१२५।। ऐन्द्रो मण्डप एष चण्डपकुलश्वेतांशुना कारितस्तेनाऽनल्पगुणापणेन तरणेींहारविष्कम्भकः । तत्तत्पूर्वजमूर्तिभिस्तिलकितः शैवेय-वामेययोचैत्यद्वन्द्वमिदं च सञ्चितयशःसन्दोहसन्देहकृत् ॥१२६॥ आगत्येन्द्रमतन्द्रचन्द्रमहसां धिक्कारिणी स्वैरिणी, यावन्मण्डपमश्वराजतनयेनाऽग्राहि यल्लम्पटा । सा कीर्तिर्भुवनं समागतवती तद्वल्लभा सम्भ्रमा दित्येवं परिभावयन्निव जराजीर्णो विधिः कम्पते ॥१२७॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142