Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३८
अनुसन्धान-७२
क्षोणीमण्डलकुण्डलः समभवत् तस्याऽङ्गजः स्वर्गजप्रालेयाचल-कास-कुन्दकलिकासंकाशकीर्त्तिः कृती | सोमः कोमलकौमुदीपतिकलासब्रह्मणीभिर्गुण
श्रेणीभिः कलितः सदैव ललित श्रीकेलिकेलीगृहम् ॥९७|| पर्यणैषीदसौ सीता-मविश्वामित्रसङ्गतः । असूत्रितमहाधर्म- लाघवो राघवोऽपरः ॥९८॥
जननीतिविदात्मीयं, जननीपदपङ्कजम् । प्रत्यहं विजयावासः, पूजयामास यः सुधीः ॥९९॥ फुल्लत्कैरवभैरवप्रहसितश्वेतं यदीयं यशः,
श्रुत्वा संसदि गीयमानमनिशं हाहादिभिर्गायनैः । धारावाहिभिरश्रुभिः प्रमुदितस्तद्यन्त्रधारागृह
क्रीडाकौतुकमातनोति सुचिरं शच्याः सहस्रेक्षणः ॥१००॥ सुतारकीर्त्तिः सुकुमारकीर्त्तिः, कुमारदेवीमिति धर्मसेवी । किलोपयेमे हृतहेमगौरीं, पूरीकृताशेषजनोपकारः ॥१०१॥
तस्याः कुक्षिसरोहंसाः, पक्षद्वयसमुज्ज्वलाः । त्रयोऽस्य सूनवोऽभूवन्, सदाचरणरागिणः ॥१०२॥
ज्येष्ठो तेषां जातवान् मल्लदेवः, श्रेष्ठः कीर्त्या वस्तुपालो द्वितीयः । तार्तीयीकस्तारिविस्तारितेजाः, तेजःपालः पालितस्वप्रतिज्ञः ॥१०३॥ तेजःपाल इति प्रसिद्धमहिमा वर्ण्यो हिमानीशुचि: (चि)
स्वान्तः कान्तगुणैकभूः स विदुषां केषां विशेषान्नहि ? । यं सर्वेश्वरमीश्वरप्रतिनिधिः प्राज्ये स्वराज्येऽप्यधान्
निर्बन्धादुपरुध्य वीरधवलः क्ष्माचक्रसङ्क्रन्दनः ॥ १०४॥ स्फुटितकुटजगौरा यस्य दूरादपि स्व:- सरितमिव विजेतुं गीयमाना दिशाभिः । स्फुरति वियति कीर्त्तिः कारितानेकचैत्य-ध्वजपटकपटेनाऽऽसूत्र्य मूर्तीरनन्ताः ॥१०५॥ यस्य विस्फुरितं पाणि - पल्लवेन तथा तथा । यथाऽर्थिभिर्वृथा कल्प- दुमसृष्टिरमन्यत ॥ १०६ ॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142