Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 43
________________ ३६ अनुसन्धान-७२ नश्यन्तस्त्यक्ततल्पा: करधृतवसनं मुक्तकेशाः क्षितीशाः, सन्धार्यन्तेऽवरोधैः कथमपि कथितप्रस्तुतार्थैर्निशीथे ॥ ७९ ॥ जलधरपयःपूरैः खातक्षितिप्रकटानरि-क्षितिपनगरे प्राप्यानल्पान् निधीनधिमन्दिरम् । अतिगुरुगिरा गायद्भिर्यत्पराक्रममुज्ज्वलं, कटिकृतकुथकु (त्कु)न्थै: पाथै: सहर्षमनृत्यत ॥८०॥ सुतस्तस्मादासीदिह जगति दासीकृतरिपुः, क्षितीस: (शः ) स न्यायी प्रकृतिधवली (लो) वीरधवलः । अहो पञ्चग्रामप्रधम (न) मिषधारागृहगतः, प्रतापी यस्याऽसिर्भटरुधिरधाराभिरभवत् ॥८१॥ शत्रूणां कालरात्रि (र्मृ) गमदतिलकं प्राज्यसाम्राज्यलक्ष्म्याः, शाखा रोषद्रुमस्य प्रचलतरमहः खड्गिनः शृङ्गयष्टिः । स्फूर्जच्छौर्यप्रदीपाञ्जनमनणुयशः पुण्डरीकस्य नालं, पाथोधिः पुष्कराणामसिरसितरुचिर्यस्य हस्ते विभाति ॥८२॥ भास्वत्कान्तिकुलङ्गिलेन रजसा वाजिव्रजक्षोदित - क्ष्मापीठप्रभवेण नैशतमसामद्वैतमातन्वत । लोकेऽस्मिँश्चिरकाङ्क्षिताप्ररवधूसम्भोगसंसिद्धिवान्, यस्मै हन्त परंतयाऽयमुदितः कामी जनः श्लाघ्यते ॥८३॥ युधि यत्र घनश्रीके, शरासाराभिवर्षिणि । प्रत्यर्थिवाहिनीहंसै- रुड्डीयोड्डीय निर्गतम् ॥८४॥ वनकरिकराघातैरस्तङ्गतद्र (दु) मभर्तृका, निभृतमसकृत् क्षोणीपीठे लुठत्तनुयष्टयः । यदरिनगरीलीलोद्याने गलत्कुसुमाश्रुभि-र्भ्रमरकवि[भिरु]त्क्षिप्तोच्चै रुदन्ति लताङ्गनाः ॥८५॥ दत्तेङ्गकम्पितिमिवीव(?) मुखारविन्द - ग्लानिं तनोति परिमन्दयति प्रतापम् । यत्कीर्त्तिरत्र हिमराजिरिव स्फुरन्ती, द्वेष्टि द्विषां विजयवल्लियशः प्रसूनम् ॥८६॥ उद्धूतानां मरुद्भिः पथि पथि रजसा (सां) दर्शनाद् भीतभीतः, कम्पादुद्भ्रान्तदृष्टिर्द्विषदवनिभुजामात्तदिक्कः समूहः । यस्याऽवस्कन्धमेव स्फुरितमनुपदं शङ्कमानो दिगन्तानारुह्याऽऽरुह्यपल्लीशिखरिषु सहसाऽस्तोकमालोकते स्म ॥८७॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142