Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३४
अनुसन्धान-७२
यः कारितानेकजिनेन्दुमन्दिर-ध्वजाभुजानिर्गलहस्ति... । हिंसापिशाची(चीं) पटहप्रघोषणा-भिचारमन्त्रैर्निरवासयद् भुवः ॥५९॥ वीक्ष्य वक्षसि सानन्दा - म (मि)न्दिरां कृतमन्दिराम् । स्पर्द्धयेव मुखाम्भोजं, भेजे यस्य सरस्वती ॥६०॥ स्वीकृत्याऽऽ श्रमज श्रमध्वगतते धत्तेऽम्बु भट्टारिका,
काऽपि श्रीहरिसिद्धिरित्यनितवा (भिनवा) तावज्जनानां श्रुतिः । नव्यान्नव्यतरस्तु कुङ्कणपतेरादाय मौलिं बली,
यत्पत्तिः प्रभुरम्बडः फिल ददौ वैकुण्ठसौख्यामृतम् ॥६१॥ लीलाबन्धुरगन्धसिन्धुरघटादानोर्मिभिः पङ्किले,
यस्य द्वारि ति(नि)पेतुषः सरभसं सेवार्थिनः पार्थिवान् । आलोकन्त सहासहाकृतिकृतः पौरा गरीय:परा
भूतिम्लानमुखत्विषः परिलसल्लज्जानमत्कन्धरान् ॥६२॥ एकातपत्रां भुवमत्र शासति, छत्राणि काले जलदस्य केवलम् । कुलालगेहे बहु पार्थिवस्थिति-र्नदीषु रोधः कलिरद्रिभूमिषु ॥६३॥ अमरनगरनारीनेत्रनि:पीयमाने, क्षितिभुजि भुजभीमः तत्र निःसीमकीर्त्तिः । नृपतिरजयदेवः सेवते स्म क्षमाया - स्तलमतुलबलश्रीः शत्रुसन्तानकेतु ॥६४॥ प्रसृमरमदकुल्यातीरवैखानसालि-द्विजकुलकृतपुञ्जावेदमन्त्रानुवादैः ।
युवतिकुच किशोरद्वन्द्वदायादकुम्भैः, करिभिरकृत यस्य प्राभृतं जाङ्गलेन्द्रः ||६५ || गच्छामः स्वपुरं पुरन्दरपुरद्वैराज्यमत्र स्थितै
र्मातः! किं गहने वनेऽथ जनकः कोऽस्माकमित्यात्मजैः । उक्ताः पूर्वसुखं नवीनमसुखं स्मृत्वाऽस्य वैरिस्त्रियः (य)स्ना(स्ता)नेव स्नपयाम्बभूवुरमितैः क्रोडस्थितानश्रुभिः ॥६६॥ अजनि विजयमूलं मूलराजस्तदीयः, क्षितिपतिरतिवीरः सूनुरन्यूनतेजाः । अधिकलिततरङ्गान् वैरिणो वाहिनीशान्, यदसिकलसयोनिः पीतवान् लीलयैव ॥६७॥ किं ब्रूमो वयमस्य चारुचरितं चौलुक्यचूडामणे:, ...... पार्थिवघटाकुट्टाकदो: सम्पदः ।
मूच्छिः कुण्ठितकर्मकर्मठतया........
यः संहर्तुमना मनागपि रणे बालोऽपि नाऽऽलोकितः ॥६८॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142