Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३२
अनुसन्धान-७२
कर्पूरः करकावली कुमुदिनीकान्तत्विषः केतकी,
कामारिः करदानि यस्य यशसामेतानि विश्वोदरे ॥३८॥ पीताम्भोधिभिराजिरेणुभिरिलालग्नंभविष्णुर्जनः,
शीर्षेऽसौ पलितंभविष्णुरविलादम्भंभविष्णुर्दृशोः । भूतेशः सुभगंभविष्णुरजनि स्थूलंभविष्णुः स्थली,
___यस्याऽश्वीयखरोद्धतैर्घटकृतामाद्यंभविष्णुर्जनाः ॥३९॥ असमय इति यस्य द्वारपालैर्निषिद्धाः, प्रतिफलनमिषेण स्फाटिकप्राङ्गणेषु । ददृशुररिनरेन्द्राः स्वं निषि(ष)ण्णा रसान्त-र्गतमतनुहियेवाऽन्योन्यमानम्रवक्त्राः ॥४०॥ व्याघातव्रणितकलाविकेन दोष्णा, क्षोणी स क्षितरिपुसन्ततिः शशास । यद्पं चकितमृगीदृशः पुरन्ध्यः, पश्यन्त्यो दशशतनेत्रतामकाङ्क्षन् ॥४१॥ तस्मिन् शौर्यकथावशेषपदवीमुद्गाहमाने ततः,
सिद्धश्रीजयसिंहदेवनृपतिर्नेत्रप्रियंभावुकः । सप्ताम्भोधितटीपटीरपटलच्छायानिषि(ष)ण्णोरगी
गीतस्फीतयशाः शशास वसुधामेकातपत्रामिमाम् ॥४२॥ अहो! सपादलक्षेऽपि, स्वीकृते किल मालवम् ।
यो जग्राह तथाऽप्येष, त्यागीति भुवि कथ्यते ॥४३॥ विभोरस्य क्षात्रे महसि सहसा सर्पति नम-च्छिदालङ्कर्मीणे किमय--कोपादिव दिवि। तिरोधादादित्यं तरलतुरगश्रेणिरवनी-रजोभिर्दिग्जैत्रे हरिहरति यस्मिंश्च हरति ॥४४॥ अभिषिषणयिषोः किल मालवं, शरदि यस्य वनेषु विनोदिभिः । कटदिति द्विरदैर्मदशालिभिः, शकलिता(:) कलितालमहीरुहः ॥४५॥ सेना सा सहसा तस्य, घना सररसा ततः । ततसाररसाभतृ(र्तृ), जातसासहसाऽभया ॥४६॥ मुरुजबन्धः ॥ रतामरारामतार, तारहाससहारता । महासिका कासिहाम, रासकाननकासरा ॥४७॥ धरापुरीपरिसरेषु युगान्तमुक्त-मर्यादवारिलहरिप्रकरप्रकाशम् । यस्याऽश्वस्यै(सै)न्यमतिमात्रमलोकि लोकैः, फालाविलोलतरचामरफेनकूटम् ॥४८॥ प्रचलचलसमुद्रे यस्य भूभृन्निवासे, प्रसृमरतरवारिग्राहिणि स्म बुडन्ती । विदलति बत धारा नो(नौ)रिवाऽन्तर्विसर्पत(द्), बहुल[ल]हरिमन्दक्रन्ददस्तोकलोकाः
॥४९॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142