Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१७
३३
नामार्थमपनीयाऽस्य, यशोवर्माणमक्षिपत् ।
धाराधवमयं कारा-पञ्जरे गूर्जरेश्वरः ॥५०॥ जायन्ते कति नाम न क्षितिभुजः क्षोणौ ? गुणज्ञः पुनः,
श्रीमान् सिद्धनरेन्द्र एव विदुषां दारिद्र्यविद्रावणः । चन्द्राद्यागमने ग्रहाः समुदयन्त्येते जगद्वाधक
ध्वान्तध्वंसकरः परन्तु भगवानम्भोजिनीवल्लभः ॥५१॥ यस्य तुष्टस्य रुष्टस्य, विदुषां विद्विषामपि ।
धर्मकर्मणि निष्णस्य, दानकेलिकरः करः ॥५२॥ सकलमेकलमेदुरगोकुलो-रसमये समये शरदोसुना ।
युधि गताधिगता रिपवः शरैः, स(श)कलिताः कलिता गजवाजिभिः ॥५३॥ वर्ण्यन्ते गणशो गुणाः कथममी कुन्देन्दुशङ्खत्विष
स्तस्य श्रीजयसिंहदेवनृपतेरेकैव जिह्वा यतः । आदौ यस्य कृपाणकृत्तशिरसां प्रत्यर्थिपृथ्वीभृतां,
सद्यः स्वर्भजतामहंप्रथमिकापाणिन्धमोऽध्वाऽभवत् ॥५४॥ तस्मिन् भूमिभृति त्रिविष्टपपतेर सन(ना)ध्यासिनि,
क्ष्मामाधत्त कुमारपालनृपतिर्वैकुण्ठवैतण्डिकः । अर्णोराजममन्दरागकलनान्निःशेषमुन्मथ्य यो,
लक्ष्मीमाप घनागमादृतवलिप्राणो रणोपक्रमे ॥५५॥ उत्कृष्टभूपगणनासु विधाय रेखां, यस्याऽऽदितः सुरसरिन्मिषतो विरञ्चिः । तत्तुल्यमन्यमवनावनवेक्ष्य पाणे-श्चन्द्रं खटीमिव मुमोच नभःकटने ॥५६॥ दृष्टस्तेन शितांशुपेशलगुणश्रेणिर्नृपः श्रेणिको,
दृष्टस्तेन दशार्णभद्रनृपतिः स्पर्द्धाजितस्व:पतिः । दृष्टस्तेन किलाऽर्धभारतपतिः श्रीसम्प्रतिः साम्प्रतं,
दृष्टो येन कुमारभूपतिरयं धर्माभिरामाकृतिः ॥५७।। दूरादेव तवाऽऽनता(:) क्षितिभृतः पुंरूपिणः पौरुषा
धारः सैष दृषन्मयानपि चिरं चौलुक्यचूडामणिः । उत्खातप्रतिरोपिता न.... भूपीठे मठः श्रेयसां,
स्थान-स्थाननिवेशितामितजिनप्रासादमालामिषात् ।।५८।।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142