Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१७
उल्लासयामास गुणैः स्वकीयै-र्योत्स्नावदातैः कुमुदं सदा यः । प्राग्वाटवंशार्णवपार्वणेन्दुः, स वर्ण्यते सम्प्रति वस्तुपालः ॥१०७|| यदधीनमधाद् वीर-धवलो धवलैगु(गुं)णैः । स्तम्भतीर्थपुरं क्षेम-हेतवे योगसङ्गतः ॥१०८॥ सिन्धुराजतनयो नयोज्ज्वल(:), स्तम्भतीर्थनिधनार्थमागतः । शङ्खभूपतिरमात्यभूभुजा, येन सङ्गरभुवि प्रवासितः ॥१०९।। न किं जाल्मोऽमुना योद्ध-माययौ सिन्धुराजभूः । शङ्खः स यः पुरः कीर्त्या, योषिताऽप्यस्य निजितः ॥११०॥ विश्वस्याऽपि समक्षमेव विदधे सा नर्मदा नर्मदा
तीरे वीरवरेण येन जयिना सेना यदूनां पुरा । तेनाऽपि प्रसभं महीतटमहीमागत्य मृत्योर्महे
सेहे भ्रूकुटिभङ्गभीषणमुखः सङ्ख्ये न सं(शंखेन यः ॥१११॥ पूत्कृत्य शङ्ख हरशङ्खगौर-गुणेन येनाऽऽजिमहे महीयान् । असूत्रि मन्त्रिप्रवरेण कोऽपि, शब्दः स यो नाऽब्दशतैर्विनाशी ॥११२।। दिग्दन्तावलगल्लपल्वलगलद्दानाम्बुभिः पङ्किले,
क्रीडित्वा किल यस्य कुन्दधवला कीर्त्तिदिशां मण्डले । यद्दत्त्वोरसि फालया(म)म्बरभुवः स्वर्द्धामधामाऽगमद्
धत्ते तत्पदमेकमङ्कमिषतः पङ्काकुलं चन्द्रमाः ॥११३॥ भजत भजत धर्म्य कर्म दुष्कर्मधर्म-क्षपणनिपुणगङ्गावारिसब्रह्मचारि । कुगतियुवतिलास्यस्थानमालस्यमस्मि-न्नपि च कुरुत मा मा वर्तते यावदायुः ॥११४॥ अयि यदिदमजस्रं विस्रसाकम्पमान-द्रुहिणकरचतुष्काध्यापकाधीतरीतिः । जवनपवनवेल्लद्वैजयन्तीपटानां, विरचयति चलत्वे वादपत्रावलम्ब[म्] ॥११५।।
॥ युग्मम् ।। इति निपीय गुरोर्गुरुदेशना-वचनवारि निवारितकल्मषम् । अयमसूत्रयदात्महितक्रिया-ममितिधर्मविनिर्मितिभिः कृती ॥११६।। श्रीशत्रुञ्जय-रैवतादिषु महातीर्थेषु धर्मार्थिना,
येनाऽकारि चतुर्दिगन्तमिलितामादाय सङ्घावलीम् । मोहारेरभिषेणनप्रतिकृतिर्यात्रा पवित्रात्मना,
के के तद्गुणवर्णनासु कवयः सान्द्रासु तन्द्रालवः ? ॥११७।।

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142