Book Title: Anusandhan 2017 07 SrNo 72
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून २०१७
यस्य तेजोनलं काष्ठा-न्तर्गतं रिपुयोषिताम् । परित (:) पोषयामासु-रिव निश्वासमारुतैः ॥८८॥ यदरिगणः कविवाणी - श्रवणपरः सम्पदीव विधुरेऽपि । गैरिककटकविटङ्काः, कृशोदरीभूषितो भजति ॥८९॥ पृथ्वीचौर! निवारकोऽसि जलधेश्चन्द्रः श्रितस्त्वत्पदो
निद्रालुः सकलभ्रमेषु जगतः संकृद्व्यपायो ( ? ) बली सद्वाक्यामृतचङ्गगी: सजवनज्योतिः प्रगेयं दिशः,
शश्वद् व्यापृतवानिहाऽऽप सहसादोजस्विलीलं यशः ॥९०॥ ॥ इदं काव्यं कविनामगर्भं चक्रं दुष्करम् ॥
शेषदण्डजुषः क्षोणी- च्छत्रस्य कलशायते । अयं वलयिताम्भोधि- दुकूलस्योपरि स्थितः ॥९१॥
इतश्च
अखर्वः शाखाभिः फलतिलकिताभिः कलयति;
स्फुट (ट) प्राग्वाटानां वटवटपलक्ष्मीमभिजनः । अपर्णोऽपि च्छायां क्षितिवलयकुक्षिम्भरिमयं,
वितन्वानः कामं प्रथयति न कस्याऽद्भुतरसम् ? ॥९२॥ तत्राऽजायत निस्तुषायतगुणश्रेणीभिरात्मम्भरि
विश्वाधारपरः पुरा नवनवश्रीमण्डपश्चण्डपः । यत्कीर्त्या धवलीकृतेऽवनितले कल्लोलकोलाहलैर्जानीते यदि कंसवः शिशयिषुर्दुग्धाम्बुधिं प्रावृषि ॥९३॥ समभूदयं गजपतिर्जगति, प्रथमः सतां समतया मतया । च्छलमाप्तवान्न कलितः
प्रतिवासरं परमया रमया ( ? ) ॥९४॥!
---)
३७
वल्गद्विवेककलहंससरोजखण्ड-श्चण्डाश्मचारुगुणरत्नमहाकरण्डः । चण्डप्रसाद इति धर्मधनैरखण्ड - स्तस्मादजायत सदायतबाहुदण्डः ॥९५॥
दिग्दन्तावलकर्णतालमितिभिर्यत्कीर्त्तिरङ्गाङ्गना,
नृत्यन्ती श्रमवा (मा) गतेव जगतीविस्तीर्णरङ्गाङ्गणे । म्लानं म्लान्यमिवाऽक्ष (क्षि ) पन् मृगधरं धम्मिल्लकोशादमून्यादाय स्वनखैर्ललाटतटतः खेदोदबिन्दूनिव ॥९६॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142