________________
३०
अनुसन्धान-७२
यात्रायां यस्य चेलुः कटक-करटिनः केतुभिः सान्ध्यमेघ
ल्वा(?) यादायादभाभिर्नभसि विलसनाद् वीजितादित्यबिम्बैः । व्यावल्गद्वाजिराजिक्षतधरणिरजःपुञ्जधूमस्य क्रीला(डा)
लीलैः संहारवह्नर्द्विषदवनिभुजां दिग्गजांस्तर्जयन्तः ॥१९॥ यत्कृपाणकवलीकृताहित-प्रेयसीजनकुचस्थलादलम् ।
साञ्जनैः पतितबाष्पबिन्दुभिः, पङ्किलादिव जगाम मन्मथः ॥२०॥ तन्नेत्रपात्रीप्रतिबद्धनासिका-प्रणालिकापातिभिरश्रुबिन्दुभिः ।
माहेश्वरो यः प्रतिपन्थियोषितां, ददौ गलन्तीः स्तनलिङ्गमूर्द्धसु ॥२१॥ यद्वाणदत्तविधवाव्रतधारिणीभि-रद्रीन्द्रसान्द्रतरकुञ्जविहारिणीभिः ।
प्रत्यर्थिपार्थिववधूभिरुरोजलिङ्गे, हा-हेति मन्त्रजपनं क्रियतेऽश्रुबाष्पैः ॥२२॥ असिनभसि विलासं प्राप्य यस्य प्रताप-घुमणिरखिलवैरिप्रेयसीदिग्वधूनाम् । अहरत सह भूषारत्नताराचमूभि-श्चहुरतिमिरपूरानाकुलानां विलासैः ॥२३॥ तत्पुत्रः समभूद् विभूतिसदनं कुन्तापनीतावनी- .
___ शल्यो वल्लभराज इत्यभिधया भूमण्डलाखण्डलः । यात्रो(त्रा)नेहसि रंहसा खुरपुटैरालक्ष्य पृष्ठं भुवः,
शेषे भारमपाचकार हृदये वाऽमुष्य वाहावली ॥२४॥ शरदि यस्य तुरङ्गखुरक्षरत्-क्षितिरजःपटलच्छलधूमरी ।
विजयवल्लियश:कुसुमक्षिति, व्यतनुताऽतनुतापजुषां द्विषाम् ॥२५॥ अमितिसमितिसर्पवैरिमत्तेभकुम्भ-स्थलदलनविलग्नः स्थूलमुक्ताफलौघः । प्रचुरपयसि फुल्लत्पुष्करच्छन्नमध्ये, यदसिसरसि हंसश्रेणिशोभामवाप ॥२६॥ वैकुण्ठत्रिदशालयस्य सरणिः केतुर्द्विषां सङ्गर
__ श्रीसीमन्तपथः प्रतापहुतभुग्धूमः क्रुधां कन्दलः । कुल्या कीर्तिलतावनस्य कबरी निःसीमराज्यश्रियः,
शौर्यश्रीकरिणीकरः करतले यस्याऽसियष्टिर्बभौ ॥२७॥ विक्षुब्धदुग्धनिधिगर्भतरङ्गरङ्ग[द्]-डिण्डीरपिण्डपरिपाण्डुयशाः शशास । भ्राता भुवं तदनु दुर्लभराजनामा, रामाविलोचनमधुव्रतपद्मखण्डः ॥२८|| येनाऽखानि सरः सरोजसुभगं गम्भीरनीरश्रिया,
भ्राजिष्णुद्रुमसान्द्रसेतुवलिभिद्वैराज्यमम्भोनिधेः ।