________________
जून - २०१७
३१
पुष्णाति प्रतिबिम्बितासितरुचिर्यत्राऽनिशं सङ्गतः,
स्वःसिन्धोरणहिल्लपाटकपुरप्राकारभित्तिभ्रमम् ॥२९॥ यत्राऽभिषेणनभव: पथिमानमेत्य, पूर्वं सपत्ननरनाथपुरेषु रेणुः । तत्रत्यवामनयनानयनाम्बुवर्षे, राजानुकम्पपदवीमुदवाप पश्चात् ॥३०॥ यं वैरिनारीमनसि प्रियाणां, द्वितीयमालोक्य रतेरभीष्टः । स्थितिं दधौ नाऽऽत्मनि शङ्कमानो, द्वाभ्यां तृतीयोऽयमितीव मौर्यम् ॥३१॥ अध्याजि निर्भरनिघातविदारितेन(भ)-कुम्भोत्थलग्नघनमौक्तिकतारकौघः ।, प्राप्तद्विषन्मुखशशी रुधिरारुणाङ्गः, सायन्तनां वररुचिं यदसिर्बभार ॥३२॥ तस्माद् विस्मारितरिपुवधूलोकविध्योकर(बिब्बोक)रीति
र्जज्ञे नीतिव्यसनितमतिर्भूपतिर्भीमनामा । कीर्तिर्यस्य स्फुरति परितः स्वधुनीस्पर्धिनीयं,
यस्यामिन्दुर्मदयति मनो मेघफेनोपमेयः ॥३३॥ चमूचरणचूर्णितक्षितिरजोभिरग्रेसरै-निवेदितयदागमः सपदि भोजभूमीपतिः । विशन् निजपुरीं पुराऽनुपदमेव यस्याऽऽगतैः, प्रहृत्य धनुषा भटैः पतिरमोचि भूमीपतेः
॥३४॥ कशाघातत्रस्यत्तुरगखुरखातक्षितितलो
__ल्लसद्धुलीजालैरलमविरलैः संरुरुधिरे । यदुद्योगे शत्रुव्रजविधिनिधानोत्सुकचमू
चरोन्निद्रक्रोधानलबहुलधूमैरिव दिशः ॥३५॥ निर्धूमः सूर्यवह्निर्भुजभुजगपतेरुल्लसन्ती रसज्ञा,
सम्पा कोपाम्बुदस्याऽलिकतिलकलिपिः कौङ्कमी कीर्त्तिवध्वाः । सूराणामस्तसन्ध्या विजयजलनिधेर्विद्रुमाङ्करपूरः,
संरेजे यस्य खड्गः प्रतिनृपतिचमूशोणितस्नानशोणः ॥३६।। अहितनृपतिलक्ष्मीलुण्टनाद्यंभविष्णु-जितरतिपतिरूपः कर्णभूपस्ततोऽभूत् । समरसरसि धीराद् विक्रमा(मो)त्तानवीराः, कति कति न हि यस्मात् त्रासमासेदिवांसः?
॥३७॥
कैलासः कुटजानि कास(श)कुसुमं कृष्णांहिकल्लोलिनी
कल्लोलाः कुमुदानि कुन्दकलिका कम्बु[:] करिग्रामणीः ।