Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
15
तविशं तविषं चापि मुशलो मुषलोऽपि च । वेशो वेषश्च कथितः स्याद् 'बुशोऽपि बुषोऽपि च ॥ २४ ॥
स्यात्तनुस्तनू(नु)षा सार्द्धं धनुना च धनुर्विदुः । शूकरः सूकरोऽपि स्यात् शृगालश्च सृगालवत् ॥२५॥
शूरः सूरश्च तरणौ कलशः कलसोऽपि च । शूनासीस: सुनासी नारायण - नरायणौ ॥ २६ ॥
जाम्बवान् जाम्बवोऽपि स्या- लक्ष्मणो लक्षणोऽपि च । संस्तरः स्रस्तरोऽपि स्यात् चरित्रं चरितं तथा ॥२७॥ पारतं पारदं वास्त्रो वासरः कृमिवत् क्रमिः । तृफला त्रिफला चापि तृणता त्रिणताऽपि च ॥ २८॥ भवेद् ऋष्टिस्तथा रिष्टिः प्रियालः स्यात् प्रयालवत् । कणाटीन: काटीनो वातको वातगोऽपि च ॥ २९ ॥
मिहिरो मुहिरोऽपि स्यान्मकुरो मुकुरोऽपि च । मकुलं मुकुलं चापि मकुटं मुकुटं विदुः ॥३०॥ मत्कुतिं मुत्कुर्ति (?) चापि चलुकं चुलुकं यथा । करंज: करजोऽपि स्यात् परेतः प्रेतवन्मतः ॥३१ ॥
किर्मीरोऽपि च कर्मीरो डयनं हयनं समम् ।
२
शौण्ड (ण्डी) र्यमपि शौण्डीरं ज्येष्टे ज्येष्टोऽपि दृश्यते (?) ||३२||
शुक्के (क्ले ? ) ऽप्यवानं वानं (?) स्यादुदके स्याद्दकं दगम् । कुष्टभेदे शतरुषा शतारुश्च निगद्यते ॥३३॥
द्रेक द्रेष्काण द्रष्काणा भवन्त्यपि दृकाणवत् । पत्रङ्गमपि पत्राङ्गे कुद्दालश्च कुदालवत् ॥३४॥
१. कडंगरनाम ॥। २. विमाननाम ॥। ३. गोषरुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126