Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
॥ श्रीधवलधिंग-श्रीगोडीपार्श्वनाथाय नमः ॥ प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्याऽपि सतां कवीनाम् । कृतो मया रूपमवाप्य शब्द-भेदप्रकाशोऽखिलवाङ्मयाब्धिः ॥१॥ प्रायो भवेद् यः प्रचुप्रयोगः प्रामाणिकोदाहरणप्रतीतः । रूपादिभेदेषु विलक्षणेषु विचक्षणो निश्चिनुयात् तमेव ॥२॥ क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोऽत्र च । क्वचिदर्थान्तरोल्लेखात् शब्दानां रूढितः क्वचित् ॥३॥ जागर्ति यस्यैष मन:सरोजे स एव शब्दार्थविवर्त्तनेशः । निजप्रयोगार्पितकामचार: परप्रयोगप्रसरार्गलश्चेत् ॥४॥ विन्द्यादगारमागार - मपगामापगामपि । अरातिमारातिमथो अम आमश्च कीर्तितः ।।५।। भवेदमर्ष आम!-ऽप्युङ्करोऽङ्कर एव च । अन्तरीक्षमन्तरिक्ष-मगस्त्योऽगस्तिरित्यपि ॥६।। अटरूष आटरूषोऽवश्याऽवश्याय इत्यपि । प्रतिश्यायः प्रतिश्या च भल्लूको भल्लुकोऽपि च ॥७॥ जम्बूकं जम्बकं प्राहुः शम्बूकमपि शम्बकम् । जतुका स्याज्जतूकाऽपि मसुरः स्यान्मसूरवत् ॥८॥ वास्तुकं वापि वास्तूकं देवकी दैवकी [तथा] । ज्योतिष ज्यौतिषं चापि ष्टेवनं ष्टीवनं तथा ॥९॥ सूत्रामाऽपि च सुत्रामा हनूमान् हनुमानपि । उषणं स्यादूषणं च भवेदुखरमूखरम् ॥१०॥ हारीतो हारितोऽपि स्यान्मुनि-पंक्षिविशेषयोः । तुवरस्तूबरोऽपि स्यात् कुबर: कूबरोऽपि च ।।११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126