________________
ब) केटलाक नगरोना प्राचीन नामोना उल्लेख मळे छे
जेमके कपडवंज अंगे
(१) संवत १४८० पुष्यार्के कर्पटवाणिज्ये लिखितम्
राजप्रनीय सूत्र
१.
२..
३.
75
(२) संवत १६७७ वर्षे अश्विन सित ९ सोमे कर्पटवाणि
जयनगरे
लिखितम्
-
कल्पसूत्र अवचूरि
महेसाणा अंगे
(१) संवत १५०९ वर्षे आसो सुदि १० शनौ श्रीमहीशानपुरे लिखिता.... प्रतिष्ठाविधि
वडोदरा अंगे
संवत १६४९ वर्षे मागसिर वदि ९ दिने रविवारे वटपदनगरे लिखितम्
सुरत अंगे
संवत १७६६ वर्षे शाके १६२८ प्रवर्तमाने श्रावणमासे कृष्णपक्षे ११. सूर्यपुर मध्ये लीपीचक्रे.
Jain Education International
प्रतय आराधना
खंभात अंगे
(१) संवत १६१८ वर्षे वैशाष वदि १४ शुक्रे श्रीस्तभितीर्थ
मध्ये
लिखितम्
For Private & Personal Use Only
प्रश्न व्याकरण स्तबक
प्रश्न व्याकरण
(२) अधेह श्री स्तंभतीर्थे संवत १४७९ वर्षे परिशिष्टपर्वचरित्रं लिषितम्
परिशिष्ट पर्व
www.jainelibrary.org