Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 34
________________ 29 शाखा शिखा शिखर शेखर शंख शाप शंपा शिफा शफर शेफशयुः शिखंडः । शृङ्गार शृङ्ग शब शाव शरारि शारि - शाराः शराव शबरच शिरः शिराश्च ॥ १८१॥ ४२ शरीर शालीर शगेरु शेलु शोभाञ्जनः श्रावण शाद शुद्राः । श्येनः शनैः श्लीपद शिग्रु शीधु - शुद्धान्त शांसी: (?) शितिशूर्पशौण्डाः ॥ १८२ ॥ ४३ शण्ठः शुण्ठी शत: श्रेष्ठचिश्चित्र (श्रेष्ठश्चित्र) श्रोत्राणि शर्करा । शर्करी शर्वरी शक्ति - शुक्ति शुल्कानि शष्कली ॥१८३॥ ४४ श्रातं श्वेतं शिवि श्याव शत्रु श्वयथु शाकिनी । शिशुः श्लोकश्च शुल्बं च शालीनं च शिलीमुखम् ॥ १८४॥ ४५ श्लक्ष्णं श्लाधा च शीर्णं च शिक्यं श्रद्धा च शिंजया । श्योनाकः शूरणः श्राणा शिक्षा श्यामा च सेवधिः ॥ १८५ ॥ ४६ आदितालव्याः || उशीर काश्मीरक किंशुकांशुकं किशोर किशारु कशेरु कौशिकम् । जलाशयाऽशोक कृशानु कश्यपाः यशः पिशङ्गाऽश्म पिशाच रश्मयः || १८६ ॥ ४७ निशान्त वेशन्त विशाल पेशलं बिलेशयाऽश्वत्थ निशीथ विंशतिः । विशंटकश्चानुशया शयाश्रयाः सहोपशल्या शनिवासिताश्विनौ (?) ॥ १८७॥ ४८ निशितं पिशितं प्रश्नः पिशुनो दशनोऽपि च । उशना लशुनं वेश्म कश्मलं विश्वमश्ववत् ॥१८८॥ ४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126