Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
27
मध्यदन्तौष्ठ्याः ॥ राजीव जीव जव याव विभाव भावमर्हाव दाव दव दैव दिव द्रवं च । निःपाव पौतव धवाभिषवाः शराव - संराव पारशव सैधव शारिवाश्च ॥१५९॥ २६ आदीत(न?)वापहव मार्कवाणि - धामार्गवो भार्गव पुङ्गवौ च । श्रुवा-ध्रुवा- कैरव कैतवानि सवाडवान्याहवरौरवौ च ॥१६०॥ २७ क्षुवः प्लव: पेलवश्च पल्लवो वल्लवो लवः । शैवः शिवश्च सचिवौ गाण्डीवस्ताण्डवोद्धवौ ॥१६१॥ २८ केशव प्रसव क्लीव-क्षीवाः शिविरविच्छविः । अविः कविः पविर्गीवा-कारवी सुबवीगवी ॥ १६२॥ २९ अटवी कोटवी प्रथ्वी लघ्वी लद्वाच (?) खर्बया (?) । स्वमश्वसत्त्वसान्त्वोर्ध्व-तत्त्वं किण्वं च मुण्वत् (?) ॥१६३॥३० प्राध्वं पाश्र्वं च पक्वोल्लं द्वन्द्वं बिल्वं च नल्ववत् । अवे वै वाऽव्ययं चान्ये कथ्यन्ते च विचक्षणैः ॥१७०॥ ३१ वरपः क्षुरपो(?)ऽवश्यं दन्तौष्ठ्यत्वमुदाहृतम् । उदश्वित् किंचिदाहोश्वित् विपादिप्रत्ययेष्वपि ॥१७१॥ ३२ दन्त्योष्ठ्यो वौ गुणे वृद्धा-वुपमाने वतिस्तथा । उपसर्ग विशब्दो (?) दन्त्यौष्ठ्यः समुदाहृतः ॥१७२॥ ३३ उववादिविधानाश्च संप्रसारणतोऽपि च । इत्येवमादयः शब्दा वभेदेऽत्र विनिश्चिताः ॥१७३।। ३४ ओष्ठ्य-दन्त्यौष्ठ्ययोरत्र धात्वर्थादिविशेषतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126