Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ वाम वामन विमान वेदना: वान्न (न्त) विन्त वमनं विरेचनम् । वात वातिक वितान वर्तनी वर्ति वेतन वसन्त वृत्तयः ॥ १४७॥१४ 26 वार्त्ता विच्छित्ति वृत्तान्त वितण्डाश्च विनुन्तनम् । विकटो वैकटिके व्युष्टि-विष्टिर्विष्टरवेष्टनम् ॥१४८॥ १५ वल्लूरो वल्लरो वल्ली वेल्लितं वल्लभोऽपि च । विदेहोऽवग्रहो बर्हो बहिर्वर्हिविहायसः ॥ १४९ ॥ १६ वहित्रं विकचो वीचि वर्चोवञ्चकवाचकाः । वधूकवीवधविधा वेधा विधु वधू वृका: ॥ १५०॥ १७ - विवेको वर्णकं वेणी वीणा विपणि वेणवः । विषाणं वीरण बाणौ वपावाप्यौ वपुर्व्ययः ॥ १५१॥ १८ वैशाखो विशिखो वाह-व्यूह वर्ष्म विषं वृषः । विषयं वर्षणं बीजं वाजं वृजिन वर्जने ॥ १५२॥ १९ व्यञ्जनं व्यजनं वज्रं वैजयन्ती विशारदः । वालवं वाल वाल्मीक - वामिला वाल्हिको वली ॥१५३॥ २० वालेर (?) विचकिलो वंग विडंगं वेग वर्गणम् । विवशो वासि वेशः [स्यात् ] वैश्य विश्रंभ वेशयः ॥ १५४॥ २१ विश्व विश्वस्त विश्लेष- वेश व्यसन वासयः । वायसो वहसो वत्सो वीतंसो वसतिर्वसुः ॥१५५॥ २२ विदारी विवरो वीरुदित्याद्यन्ताश्च वादयः । अथापि मध्यदन्तौष्ट्याः कथ्यन्ते केचनाऽपरे ॥ १५६|| २३ देवकीसेवकावुत्त प्रावारा: प्राध्वरोऽपि च । तन्तुवायापवरकौ गोविन्द श्रावणोल्बणम् ॥ १५७॥ २४ Jain Education International अध्वा धध्वा (?) युवार्चाव (?) मघवाथर्वपर्वणी । दन्तोष्ठ्यवान्तशब्दानां संग्रहः क्रियतेऽधुना ॥ १५८॥ २५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126