SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ वाम वामन विमान वेदना: वान्न (न्त) विन्त वमनं विरेचनम् । वात वातिक वितान वर्तनी वर्ति वेतन वसन्त वृत्तयः ॥ १४७॥१४ 26 वार्त्ता विच्छित्ति वृत्तान्त वितण्डाश्च विनुन्तनम् । विकटो वैकटिके व्युष्टि-विष्टिर्विष्टरवेष्टनम् ॥१४८॥ १५ वल्लूरो वल्लरो वल्ली वेल्लितं वल्लभोऽपि च । विदेहोऽवग्रहो बर्हो बहिर्वर्हिविहायसः ॥ १४९ ॥ १६ वहित्रं विकचो वीचि वर्चोवञ्चकवाचकाः । वधूकवीवधविधा वेधा विधु वधू वृका: ॥ १५०॥ १७ - विवेको वर्णकं वेणी वीणा विपणि वेणवः । विषाणं वीरण बाणौ वपावाप्यौ वपुर्व्ययः ॥ १५१॥ १८ वैशाखो विशिखो वाह-व्यूह वर्ष्म विषं वृषः । विषयं वर्षणं बीजं वाजं वृजिन वर्जने ॥ १५२॥ १९ व्यञ्जनं व्यजनं वज्रं वैजयन्ती विशारदः । वालवं वाल वाल्मीक - वामिला वाल्हिको वली ॥१५३॥ २० वालेर (?) विचकिलो वंग विडंगं वेग वर्गणम् । विवशो वासि वेशः [स्यात् ] वैश्य विश्रंभ वेशयः ॥ १५४॥ २१ विश्व विश्वस्त विश्लेष- वेश व्यसन वासयः । वायसो वहसो वत्सो वीतंसो वसतिर्वसुः ॥१५५॥ २२ विदारी विवरो वीरुदित्याद्यन्ताश्च वादयः । अथापि मध्यदन्तौष्ट्याः कथ्यन्ते केचनाऽपरे ॥ १५६|| २३ देवकीसेवकावुत्त प्रावारा: प्राध्वरोऽपि च । तन्तुवायापवरकौ गोविन्द श्रावणोल्बणम् ॥ १५७॥ २४ Jain Education International अध्वा धध्वा (?) युवार्चाव (?) मघवाथर्वपर्वणी । दन्तोष्ठ्यवान्तशब्दानां संग्रहः क्रियतेऽधुना ॥ १५८॥ २५ For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy