SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 27 मध्यदन्तौष्ठ्याः ॥ राजीव जीव जव याव विभाव भावमर्हाव दाव दव दैव दिव द्रवं च । निःपाव पौतव धवाभिषवाः शराव - संराव पारशव सैधव शारिवाश्च ॥१५९॥ २६ आदीत(न?)वापहव मार्कवाणि - धामार्गवो भार्गव पुङ्गवौ च । श्रुवा-ध्रुवा- कैरव कैतवानि सवाडवान्याहवरौरवौ च ॥१६०॥ २७ क्षुवः प्लव: पेलवश्च पल्लवो वल्लवो लवः । शैवः शिवश्च सचिवौ गाण्डीवस्ताण्डवोद्धवौ ॥१६१॥ २८ केशव प्रसव क्लीव-क्षीवाः शिविरविच्छविः । अविः कविः पविर्गीवा-कारवी सुबवीगवी ॥ १६२॥ २९ अटवी कोटवी प्रथ्वी लघ्वी लद्वाच (?) खर्बया (?) । स्वमश्वसत्त्वसान्त्वोर्ध्व-तत्त्वं किण्वं च मुण्वत् (?) ॥१६३॥३० प्राध्वं पाश्र्वं च पक्वोल्लं द्वन्द्वं बिल्वं च नल्ववत् । अवे वै वाऽव्ययं चान्ये कथ्यन्ते च विचक्षणैः ॥१७०॥ ३१ वरपः क्षुरपो(?)ऽवश्यं दन्तौष्ठ्यत्वमुदाहृतम् । उदश्वित् किंचिदाहोश्वित् विपादिप्रत्ययेष्वपि ॥१७१॥ ३२ दन्त्योष्ठ्यो वौ गुणे वृद्धा-वुपमाने वतिस्तथा । उपसर्ग विशब्दो (?) दन्त्यौष्ठ्यः समुदाहृतः ॥१७२॥ ३३ उववादिविधानाश्च संप्रसारणतोऽपि च । इत्येवमादयः शब्दा वभेदेऽत्र विनिश्चिताः ॥१७३।। ३४ ओष्ठ्य-दन्त्यौष्ठ्ययोरत्र धात्वर्थादिविशेषतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy