Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
आश्वास: शासनं शास्त्रं शस्त्रं शस्ता शरासनम् । तालव्यानन्तरं दन्त्यैः शब्दाः केचिदुदीरिताः ॥१९८॥ ५९
तालव्यशकारनिर्देशः ॥ षडालिका पाण्डव भूषणोषणं पाषाण रोषाण विषाण भीषणम् । पाषंड कुष्मांड निषेक मूषिकं गवेषितं नि:षम दुःषमेषिकम् ॥१९९।। ६० पुष्पाभिषेकौ विषयोषिदीषद् दृषत्तुषाराट् विषवन्निषेधाः । दुषेध भैषज्य कषाय घोषणं हृषीकमा च विषाद वर्षणे ॥२००॥ ६१ ऐषमो वर्म भीष्मोष्म-निषादाषाढगोष्पदम् । अभिषङ्गोऽनुषङ्गश्च दुःखं वा षिको द्विषत् ।।२०१।। ६२ दूषिका चषकः प्रेष्यो भाष्यं च धिषणैषणे । प्रषतः परिषत् पर्षत् तुषारोषरमर्षणम् ॥२०२॥ ६३ वास्तोष्पतिदिविषदौ दुःपीडं च बहिःकृतम् । निष्कुटं किष्कु मस्तिष्कं तुष्वरं दु(दुः)करेषरौ ॥२०३।। ६४ तुरुष्क मुष्क विष्कम्भ-निष्क निष्कल पुष्कलम् । वस्तिष्कं वष्कयिण्यां च लोष्टेष्टपुष्टविष्कणम् ॥२०४।। ६५
इति मध्यमूर्धन्याः ।। पेयूष यूष पीयूष-गण्डूष पूष विपुषः । वातरुषो वरुषश्च खलूषारूषपूरुषाः ॥२०५॥ ६६ हनूषः कल्मषः पूषोऽभ्यूषश्रुषो मनीषया । हेषा हेषा जिगीषा च स्नुषा निमिषया सह ॥२०६।। ६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126