Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ ४ मारिषं मौरुषं शाके प्लीहरोगे प्लिहापि च । फेला फेलिस्तथोच्छिष्टे काकिण्यां काकणीति च ॥३५।। सौदामिनी च सौदाम्नी ५ सौदामन्यपि चेष्यते । जठरे जठरोऽपि(?)स्यात् निमिषे निमिषो(?)ऽपि च ॥३६।। बुको बकश्च कुसुमे मदनो मथनोद्गमे । आरग्बधारगबधौ क्षुरकक्षुरुकावपि ॥३७॥ प्रष्टिः प्रष्टश्च सरयुः सरयूश्च निगद्यते । नीलङ्गुरपि नीलामु - रीश्वरी चेश्वरापि च ॥३८॥ तापिच्छमपि तापिच्छं त्रपुषं त्रापुषं तथा । डिंडीरोऽपि च हिण्डीर: परशुः पशुना सह ॥३९।। वालिका वालुका चापि दोर्दोषापि भुजा भुजः । बाहुर्बाहा त्विषिस्त्विड्वत् सन्ध्या स्यादि(त) सन्धिवत्पुनः॥४०॥ भगिनीमपि भगनी च झल्लरी झलरी विदुः । रेत्रं(?)च रेतसा सार्द्ध-मेधमाहुस्तथैधसा ॥४१॥ ६ संवननं संवदनं तरुणी तलुनीति च । प्रमूदावनं प्रमदवनं च परिकीर्तितम् ॥४२॥ "खुरुलिका स्यात् खुरली वज्रं वज्राशनिस्तथा । शिलमुच्छं शिलोञ्छं च भवेदुञ्छशिलं तथा ॥४३।। धरित्री धरयित्री च तविषी ‘ताविषी तथा । वास्तुदेवोऽपि वास्तुः स्यात् वामदेवोऽपि वामवत् ।।४४।। आशीराश्यहिदंष्ट्रायां लक्षीर्लक्ष्मीहर: स्त्रियाम् । ९ रुचको रुचकौ प्रोक्ता-वुरुचुकोऽपि तादृशः ॥४५॥ ४. तांदलजाना नाम ।। ५. वीजलीनां नाम ।। ६. वशीकरणनाम ।। ७. शस्त्राभ्यास नाम !! ८. तविषी - ताविषी शब्देन अद्रिसुतोच्यते ।। ९. एंड नाम ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126