________________
४ मारिषं मौरुषं शाके प्लीहरोगे प्लिहापि च । फेला फेलिस्तथोच्छिष्टे काकिण्यां काकणीति च ॥३५।। सौदामिनी च सौदाम्नी ५ सौदामन्यपि चेष्यते । जठरे जठरोऽपि(?)स्यात् निमिषे निमिषो(?)ऽपि च ॥३६।। बुको बकश्च कुसुमे मदनो मथनोद्गमे । आरग्बधारगबधौ क्षुरकक्षुरुकावपि ॥३७॥ प्रष्टिः प्रष्टश्च सरयुः सरयूश्च निगद्यते । नीलङ्गुरपि नीलामु - रीश्वरी चेश्वरापि च ॥३८॥ तापिच्छमपि तापिच्छं त्रपुषं त्रापुषं तथा । डिंडीरोऽपि च हिण्डीर: परशुः पशुना सह ॥३९।। वालिका वालुका चापि दोर्दोषापि भुजा भुजः । बाहुर्बाहा त्विषिस्त्विड्वत् सन्ध्या स्यादि(त) सन्धिवत्पुनः॥४०॥ भगिनीमपि भगनी च झल्लरी झलरी विदुः । रेत्रं(?)च रेतसा सार्द्ध-मेधमाहुस्तथैधसा ॥४१॥ ६ संवननं संवदनं तरुणी तलुनीति च । प्रमूदावनं प्रमदवनं च परिकीर्तितम् ॥४२॥ "खुरुलिका स्यात् खुरली वज्रं वज्राशनिस्तथा । शिलमुच्छं शिलोञ्छं च भवेदुञ्छशिलं तथा ॥४३।। धरित्री धरयित्री च तविषी ‘ताविषी तथा । वास्तुदेवोऽपि वास्तुः स्यात् वामदेवोऽपि वामवत् ।।४४।। आशीराश्यहिदंष्ट्रायां लक्षीर्लक्ष्मीहर: स्त्रियाम् ।
९ रुचको रुचकौ प्रोक्ता-वुरुचुकोऽपि तादृशः ॥४५॥ ४. तांदलजाना नाम ।। ५. वीजलीनां नाम ।। ६. वशीकरणनाम ।। ७. शस्त्राभ्यास नाम !! ८. तविषी - ताविषी शब्देन अद्रिसुतोच्यते ।। ९. एंड नाम ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org