________________
15
तविशं तविषं चापि मुशलो मुषलोऽपि च । वेशो वेषश्च कथितः स्याद् 'बुशोऽपि बुषोऽपि च ॥ २४ ॥
स्यात्तनुस्तनू(नु)षा सार्द्धं धनुना च धनुर्विदुः । शूकरः सूकरोऽपि स्यात् शृगालश्च सृगालवत् ॥२५॥
शूरः सूरश्च तरणौ कलशः कलसोऽपि च । शूनासीस: सुनासी नारायण - नरायणौ ॥ २६ ॥
जाम्बवान् जाम्बवोऽपि स्या- लक्ष्मणो लक्षणोऽपि च । संस्तरः स्रस्तरोऽपि स्यात् चरित्रं चरितं तथा ॥२७॥ पारतं पारदं वास्त्रो वासरः कृमिवत् क्रमिः । तृफला त्रिफला चापि तृणता त्रिणताऽपि च ॥ २८॥ भवेद् ऋष्टिस्तथा रिष्टिः प्रियालः स्यात् प्रयालवत् । कणाटीन: काटीनो वातको वातगोऽपि च ॥ २९ ॥
मिहिरो मुहिरोऽपि स्यान्मकुरो मुकुरोऽपि च । मकुलं मुकुलं चापि मकुटं मुकुटं विदुः ॥३०॥ मत्कुतिं मुत्कुर्ति (?) चापि चलुकं चुलुकं यथा । करंज: करजोऽपि स्यात् परेतः प्रेतवन्मतः ॥३१ ॥
किर्मीरोऽपि च कर्मीरो डयनं हयनं समम् ।
२
शौण्ड (ण्डी) र्यमपि शौण्डीरं ज्येष्टे ज्येष्टोऽपि दृश्यते (?) ||३२||
शुक्के (क्ले ? ) ऽप्यवानं वानं (?) स्यादुदके स्याद्दकं दगम् । कुष्टभेदे शतरुषा शतारुश्च निगद्यते ॥३३॥
द्रेक द्रेष्काण द्रष्काणा भवन्त्यपि दृकाणवत् । पत्रङ्गमपि पत्राङ्गे कुद्दालश्च कुदालवत् ॥३४॥
१. कडंगरनाम ॥। २. विमाननाम ॥। ३. गोषरुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org