SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 15 तविशं तविषं चापि मुशलो मुषलोऽपि च । वेशो वेषश्च कथितः स्याद् 'बुशोऽपि बुषोऽपि च ॥ २४ ॥ स्यात्तनुस्तनू(नु)षा सार्द्धं धनुना च धनुर्विदुः । शूकरः सूकरोऽपि स्यात् शृगालश्च सृगालवत् ॥२५॥ शूरः सूरश्च तरणौ कलशः कलसोऽपि च । शूनासीस: सुनासी नारायण - नरायणौ ॥ २६ ॥ जाम्बवान् जाम्बवोऽपि स्या- लक्ष्मणो लक्षणोऽपि च । संस्तरः स्रस्तरोऽपि स्यात् चरित्रं चरितं तथा ॥२७॥ पारतं पारदं वास्त्रो वासरः कृमिवत् क्रमिः । तृफला त्रिफला चापि तृणता त्रिणताऽपि च ॥ २८॥ भवेद् ऋष्टिस्तथा रिष्टिः प्रियालः स्यात् प्रयालवत् । कणाटीन: काटीनो वातको वातगोऽपि च ॥ २९ ॥ मिहिरो मुहिरोऽपि स्यान्मकुरो मुकुरोऽपि च । मकुलं मुकुलं चापि मकुटं मुकुटं विदुः ॥३०॥ मत्कुतिं मुत्कुर्ति (?) चापि चलुकं चुलुकं यथा । करंज: करजोऽपि स्यात् परेतः प्रेतवन्मतः ॥३१ ॥ किर्मीरोऽपि च कर्मीरो डयनं हयनं समम् । २ शौण्ड (ण्डी) र्यमपि शौण्डीरं ज्येष्टे ज्येष्टोऽपि दृश्यते (?) ||३२|| शुक्के (क्ले ? ) ऽप्यवानं वानं (?) स्यादुदके स्याद्दकं दगम् । कुष्टभेदे शतरुषा शतारुश्च निगद्यते ॥३३॥ द्रेक द्रेष्काण द्रष्काणा भवन्त्यपि दृकाणवत् । पत्रङ्गमपि पत्राङ्गे कुद्दालश्च कुदालवत् ॥३४॥ १. कडंगरनाम ॥। २. विमाननाम ॥। ३. गोषरुं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy