Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ सम्पादकः । प्रकाशकः आगमोद्धारकः दे. ला. जै. संज्ञा पत्रकम् । क्र० संज्ञा सूत्रनाम १) अनु. | मल्लधारगच्छीयश्रीहेमचन्द्राचार्यविरचितवृत्तियुक्तं श्रीअनुयोगद्वारसूत्रम् ।। अनुत्त.| श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीअनुत्तरोपपातिकदशाङ्गम् । श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीअन्तकृद्दशाङ्गम् । | श्रीआतुरप्रत्याख्यानप्रकीर्णम् (गाथा)। नियुक्तिकलितशीलाङ्काचार्यविहितवृत्तियुतं श्रीआचाराङ्ग सूत्रम् । | नियुक्तियुतभाष्यकलितश्रीभवविरहहरिभद्रसूरिविहित वृत्तियुतं श्रीआवश्यकसूत्रम् । नियुक्तियुतानि श्वादिवेतालश्रीशान्तिसूरिसूत्रितवृत्ति युतानि श्रोउत्तराध्ययनानि । उप.मा. श्रीधर्मदासगणिब्धा श्रीउपदेशमाला ( गाथा )। श्र आ. स. अगर दे. ला. जै. | गा. आ. स. व । गणि. चउ. ज.प्र. ___ | उपा. | श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीउपासकदशाङ्गम् । भाष्ययुता श्रीद्रोणाचार्यसूत्रितवृत्तिविभूषिता श्रीओघनियुक्तिः । श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीऔपपातिकोपाङ्गम् । श्रीगच्छाचारप्रकीर्णम् (गाथा)। श्रीगणिविद्याप्रकीर्णम् ( गाथा )। श्रीचतुःशरणप्रकीणम् ( गाथा)। उपाध्यायश्रीशान्तिचन्द्रविहितवृत्तियुतं श्रीजम्बूद्वीप प्रज्ञप्त्युपाङ्गम् । श्रीमलगिर्याचार्यसूत्रितविवरणयुतं श्रीजीवाजीवा। भिगमोपाङ्गम् । श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं - श्रीज्ञाताधर्मकथाङ्गम् ।। | श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीस्थानाङ्गसूत्रम् । | श्रीतन्दुलवैचारिकप्रकीर्णम् (गाथा)। १ दे. ला. जै. शेठ देवचन्द लालभाई जैनपुस्तकोद्धार फण्ड । २ आ. स.-श्रीश्रागमोदयसमिति । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 248